archive.org · 2013. 2. 22. · k sr´¯ıh˙ k caturdan.d.¯ıprak asik´¯ a¯ |...

166
´ sr¯ ı ˙ h ´ sr¯ ımadve ˙ nkat . amakh¯ ıviracit¯ a caturdan . d . ¯ ıprak¯ sik¯ a c January 2007

Transcript of archive.org · 2013. 2. 22. · k sr´¯ıh˙ k caturdan.d.¯ıprak asik´¯ a¯ |...

  • ‖ śrı̄ḣ ‖

    śrı̄madveṅkat.amakhı̄viracitā

    caturdan. d. ı̄prakāśikā

    c© January 2007

  • ‖ śrı̄ḣ ‖

    caturdan. d. ı̄prakāśikā |

    vı̄n. āprakaran. am |

    caturn. āṁ purus.ārthānāṁ tyāgaṁ yasmātkarotyataḣ |tyāgarāja iti khyātaṁ somāskandamupāsmahe ‖ 1 ‖

    saṁgı̄taśāstraṁ vitataṁ samālod. ya dhiyā svayam |vidhatte veṅkat.amakhı̄ caturdan. d. ı̄prakāśikām ‖ 2 ‖

    asyāṁ vāggeyakāraikasaṁjı̄vanasudhānidhau |ādyaṁ vı̄n. āprakaran. aṁ śrutiprakaran. aṁ tataḣ ‖ 3 ‖

    svaraprakaran. aṁ paścānmelaprakaran. aṁ tataḣ |tato rāgaprakaran. ālāpaprakaran. e kramāt ‖ 4 ‖

    t.hāyaprakaran. aṁ cātha gı̄taprakaran. aṁ tataḣ |prabandhānāṁ prakaran. aṁ tālaprakaran. aṁ tataḣ ‖ 5 ‖

    daśaprakaran. opetā kṙtirvidvadalaṁkṙtiḣ |

    1

  • tatrāpi prathamoddis.t.aṁ vı̄n. ālaks.an. amucyate | 6 ‖

    sā ca vı̄n. ā tribhedeti laks.an. ajñāḣ pracaks.ate |śudhamelākhyavı̄n. ā ′ ′dyā dvitı̄yā madhyamelakā ‖ 7 ‖

    tṙtı̄yā raghunāthendramelavı̄n. ā prakı̄rtitā |pratyekametāstisro ′pi vı̄n. āḣ syurdvividhā matāḣ ‖ 8 ‖

    ekaikarāgasaṁbandhisvarān. āṁ melanaṁ yathā |madhye tāre ca sā tvekarāgamelābhidhā smṙtā ‖ 9 ‖

    madhye tāre ca sakalaiḣ svarairyuktā tu yā bhavet |sā sarvarāgamelākhyā vı̄n. eti smaryate parā ‖ 10 ‖

    madhyamelākhyavı̄n. āyāṁ tṙtı̄yo bheda is.yate |pūrvatantrı̄trayaṁ tyaktvā s.ad. jayuktāṁ caturthikām ‖ 11 ‖

    tantrı̄ṁ tristhānasārı̄bhiryojayetsaikatantrikā |kiṁciddı̄rghaḣ pravālaḣ syādasyāṁ tristhānaśuddhaye ‖ 12 ‖

    tatrādau śuddhamelākhyavı̄n. āyā laks.ma caks.mahe |laks.yajñena pravı̄n. ena nirmitāyāṁ tu śilpinā ‖ 13 ‖

    vı̄n. āyāmuparisthāne catustantrı̄ḣ prasārayet |pittalāracite cādyadvitı̄ye lohaje pare ‖ 14 ‖

    2

  • pārśvoparisthatantrı̄n. āṁ vāme catasṙn. āmapi |ādyāyāṁ mandras.ad. jākhyaṁ svaraṁ tantryāṁ niyojayet ‖ 15 ‖

    tataḣ pañcamanāmānāṁ dvitı̄yāyāṁ niveśayet |tṙtı̄yāyāṁ tantrikāyāṁ madhyas.ad. jaṁ niveśayet ‖ 16 ‖

    madhyamadhyamanāmānāṁ turı̄yāyāṁ niveśayet |tisṙn. āṁ pārśvatantrı̄n. āṁ svarayojanamucyate ‖ 17 ‖

    ādyā t.ı̄pyābhidhā tāras.ad. jatulyadhvanirbhavet |dvitı̄yā tantrikā jñeyā madhyapañcamasaṁmitā ‖ 18 ‖

    tṙtı̄yā madhyas.ad. jena saṁmitā jhallikābhidhā |tisṙn. āmapi caitāsāṁ śrutisaṁjñā prakı̄rtitā ‖ 19 ‖

    parvan. āṁ saṁniveśo ′tha vaks.yate laks.yasaṁmataḣ |meroḣ purastātparvān. i s.at. kramen. a niveśayet ‖ 20 ‖

    s.at.su tes.vādyayā tantryā mandras.ad. jābhidhānayā |kramen. a śuddharis.abhaḣ śuddhagāṁdhārakastathā ‖ 21 ‖

    sādhāran. ākhyagāṁdhāro gāṁdhāro ′ntarasaṁjñakaḣ |śuddhamadhyamanāmā ca varālı̄madhyamastathā ‖ 22 ‖

    iti svarāḣ prajāyante tantryā cātha dvitı̄yayā |

    3

  • mandrapañcamanādinyā s.at.su tes.veva parvasu ‖ 23 ‖

    śuddhaśca dhaivataḣ śuddho nis.ādaśca tataḣ param |kaiśikyākhyanis.ādaśca kākalyākhyanis.ādakaḣ ‖ 24 ‖

    s.ad. jars.abhau ca jāyante vyaktamete svarāḣ kramāt |madhyas.ad. janinādinyā tantryā cātha tṙtı̄yayā ‖ 25 ‖

    sarves.vetes.u ye jātāstānsvarānkathayāmyaham |śuddhāvṙs.abhagāṁdhārau tathā sādhāran. ābhidhaḣ ‖ 26 ‖

    gāṁdhāro ′ntarasaṁjñaśca śuddhamadhyama eva ca |varālı̄madhyamaśceti jāyante kramaśaḣ svarāḣ ‖ 27 ‖

    madhyamadhyamanādinyā tantryā cātha turı̄yayā |s.at.su parvasu caites.u svarānsamabhidadhmahe ‖ 28 ‖

    varālı̄madhyamaḣ pūrvaḣ pañcamaḣ śuddhadhaivataḣ |tataḣ śuddhanis.ādaśca kaiśikyākhyanis.ādakaḣ ‖ 29 ‖

    kākalyākhyanis.ādaścetyete syuḣ kramaśaḣ svarāḣ |asyāṁ turı̄yatantryāṁ yaḣ kākalı̄ s.as.t.haparvajaḣ ‖ 30 ‖

    tadagre sapta parvān. i yathāyogaṁ niveśayet |tes.āṁ pravāle dı̄rghān. i trı̄n. i parvān. i vinyaset ‖ 31 ‖

    4

  • sarigākhyāstrayastatra prajayante svarāḣ kramāt |pı̄t.he hrasvān. i parvān. i catvāri viniveśayet ‖ 32 ‖

    etes.u mapadhanyākhyāścatvāraḣ syuḣ svarāḣ kramāt |śuddhamadhyamadaṁ hrasvaṁ parva pı̄t.he yadā bhavet ‖ 33 ‖

    tathā pravāle pı̄t.haṁ ca vain. ikairviniveśyatām |ekaṁ sarvottaraṁ hrasvaṁ parva pı̄t.he niveśayet ‖ 34 ‖

    tatrātitāras.ad. jākhyo dvāviṁśo′pi svaro bhavet |

    laks.yajñairgṙhyate so′yaṁ raktilābhaikalobhataḣ ‖ 35 ‖

    śuddhamelākhyavı̄n. āyāmetatparvās.t.ake punaḣ |dvau s.ad. jau pañcamaśceti dhruvaṁ parvatrayaṁ sadā ‖ 36 ‖

    anyāni pañca parvān. i tattadrāgānusārataḣ |kramādrigamadhanyākhyasvarotpādanasiddhaye ‖ 37 ‖

    utpādyotpādya veśyāni yathāyogaṁ vicaks.an. aiḣ |sarvān. yāhṙtya dı̄rghān. i nava hrasvāni pañca ca ‖ 38 ‖

    es.aikarāgamelākhyavı̄n. aivaṁ sati jāyate |asyāṁ turı̄yatantryāṁ yaḣ kākalı̄ s.as.t.haparvajaḣ ‖ 39 ‖

    tadagre śuddhavikṙtasvarān. āṁ dvādaśātmanām |

    5

  • siddhyai dvādaśa parvān. i viniveśyāni vain. ikaiḣ ‖ 40 ‖

    atitārākhyas.ad. jārthaṁ hrasvaṁ cānyattrayodaśam |tes.u pravāle dı̄rghān. i pañca parvān. i vinyaset ‖ 41 ‖

    as.t.a parvān. i pı̄t.he tu hrasvāni viniveśayet |asyāṁ dı̄rghān. i parvān. i militvaikādaśābhavan ‖ 42 ‖

    as.t.au hrasvāni parvān. i samajāyanta tatra tu |tatsarvarāgamelākhyavı̄n. aivaṁ sati jāyate ‖ 43 ‖

    laks.itaivaṁ śudhamelavı̄n. ā bhedadvayānvitā |etasyāmeva vı̄n. āyāṁ svarān. amekaviṁśateḣ ‖ 44 ‖

    nirūpayāmaḣ sthānāni svarāṁstredhā vibhajya ca |tatropari sthitānāṁ tu vāme catasṙn. āmapi ‖ 45 ‖

    ādyayā mandras.ad. jākhyatantryā tāvaccatuḣsvarāḣ |saṁgrāhyāḣ s.ad. jaris.abhau tathā gām. dhāramadhyamau ‖ 46 ‖

    pañcamādyā na gṙhyante tasyāṁ jātā api svarāḣ |mandrapañcamanāmā yo dvitı̄yāyāṁ niveśitaḣ ‖ 47 ‖

    tasyāṁ trayaḣ svarā grāhyāḣ pañcamo dhaivataśca niḣ |s.adjādayo na gṙhyante jātā pati tataḣ param ‖ 48 ‖

    6

  • tadevaṁ mandrake sthāne svarāḣ sapta pradarśitāḣ |atha madhyasthānake tu tṙtı̄yāyāṁ trayaḣ svarāh. ‖ 49 ‖

    turı̄yāyāṁ tu catvāraḣ satyevaṁ sthānagāḣ svarāḣ |tatra syurmadhyas.ad. jāyāṁ madhyas.ad. jādayastrayaḣ ‖ 50 ‖

    jātā api na gṙhyante tadūrdhvaṁ sthānasiddhaye |madhyamadhyamanādinyāṁ turı̄yāyāmapi svarāḣ ‖ 51 ‖

    catvāra eva gṙhyante mapadhanyabhidhāḣ svarāḣ |madhyasthānagatā evaṁ svarāḣ sapta pradarśitāḣ ‖ 52 ‖

    tasyāmeva turı̄yāyāṁ madhyasthānanis.ādataḣ |agre s.ad. jādayaḣ sapta tārasthānagatāḣ svarāḣ ‖ 53 |

    saṁgrāhyā iti saptoktāstārasthānagatāḣ svarāḣ |tanmandramadhyatārākhyasthānānāṁ tritaye svarāḣ ‖ 54 ‖

    pratisthānaṁ saptasaptetyekaviṁśatirı̄ritāḣ |dvāviṁśamatitārākhyaṁ caturthamapi s.ad. jakam ‖ 55 ‖

    laks.yajñāḣ parigṙhn. anti raktilābhaikalobhataḣ |sthānaprasaṅge baikārarāmo babhrāma tadyathā ‖ 56 ‖

    uparisthacatustantrı̄s.vādyāyāṁ viniveśite |

    7

  • anumandrākhyas.ad. je′sminsvarāḣ sarigamābhidhāḣ ‖ 57 ‖

    catvāraḣ samupādeyāstvanumandrākhyapañcamaḣ |dvitı̄yāyāṁ niveśyo ′tra padhanı̄ti trayaḣ svaraḣ ‖ 58 ‖

    grāhyāstato ′numandrākhyasthānagāḣ sapta darśitāḣ |svarāstantryāṁ tṙtı̄yāyāṁ mandras.ad. jo niveśyate ‖ 59 ‖

    tasyāṁ sariganāmānāṁ saṁgṙhyanta trayaḣ svarāḣ |turı̄yāyāṁ tantrikāyāṁ niveśyo mandramadhyamah. ‖ 60 ‖

    tasyāṁ tu mapadhanyākhyāḣ saṁgṙhyante catuḣ svarāḣ |mandrasthānasvarāḣ sapta tadevaṁ darśitā iti ‖ 61 ‖

    naitatsaṁgacchate mandramadhyatārābhidhāni hi |tristhānānı̄ti sakalasaṁgı̄tikamatasthitiḣ ‖ 62 ‖

    ādyadvitı̄yayostantryoḣ svarāḣ sapta tvayeritāḣ |anumandrābhidhe sthāne tṙtı̄yakaturı̄yayoḣ ‖ 63 ‖

    mandrasthānagatāḣ sapta svarāśca parikalpitāḣ |tatpurovartinaḣ sapta svarāstāvadamı̄ punaḣ ‖ 64 ‖

    madhyasthānagatāḣ kiṁ vā tārasthānagatā uta |na tāvadādyastārākhyasthānabhaṅgaprasaṅgataḣ ‖ 65 ‖

    8

  • na dvitı̄yo ′pi madhyākhyasthānābhāve kathaṁ punaḣ |tārasthānaṁ prajāyetānupanı̄tavivāhavat ‖ 66 ‖

    tasmādasmābhiruktaiva rı̄tiḣ sthānavibhājane |mandrādis.vanumandrādivyavahārastu laukikaḣ ‖ 67 ‖

    gatānugatikanyāyādbhrāntimātravijṙmbhitaḣ |laks.iteyaṁ śuddhamelavı̄n. ā laks.yānusāratah. ‖ 68 ‖

    athocyate madhyamelavı̄n. āyā laks.an. aṁ mayā |tantryādyā cānumandrākhyapañcamena yutā yadi ‖ 69 ‖

    dvitı̄yā mandras.ad. jena tantrikā cetsamanvitā |mandrapañcamasaṁyuktā tṙtı̄yā yadi tantrikā ‖ 70 ‖

    turı̄yā mandras.ad. jena tantrikā cetsamanvitā |tathā bhavenmadhyamelavı̄n. ā pārśve tritantrikā ‖ 71 ‖

    tisṙn. āṁ pārśvatantrı̄n. āṁ vaks.ye′tha svarayojanam |

    ādyā t.ı̄pyabhidhā tāras.ad. jatulyadhvanirbhavet ‖ 72 ‖

    dvitı̄yā tantrikā jñeyā madhyapañcamasaṁmitā |tṙtı̄yā madhyas.ad. jena saṁmitā jhallikābhidhā ‖ 73 ‖

    ityevaṁ madhyamelākhyavāditrasvarayojanam |

    9

  • athāsyāḣ parvasaṁdeśaṁ vaks.ye laks.yaikasaṁmatam ‖ 74 ‖

    meroḣ purastātparvān. i s.ad. asyāmapi vinyaset |tantrı̄catus.t.aye caivaṁ pratyekaṁ s.at.su parvasu ‖ 75 ‖

    ye svarāḣ saṁprasūyante kramaśāstānpracaks.mahe |ādyatantryā ′numandrākhyapañcamāñcitayā kramāt ‖ 76 ‖

    śuddhaśca dhaivataḣ śuddho nis.ādaśca tataḣ param |kaiśikyākhyanis.ādaśca kākalyākhyanis.ādakaḣ ‖ 77 ‖

    s.ad. jars.abhau ca jāyante s.at.su parvasu s.at. kramāt |tantryā dvitı̄yayā mandras.ad. jagarjitayā punaḣ ‖ 78 ‖

    śuddhaśca ris.abhaḣ śuddhagāṁdhārākhyaḣ svarastataḣ |sādhāran. ākhyagāṁdhāro gām. dhāro ′ntarasaṁjñakaḣ ‖ 79 ‖

    śuddhamadhyamanāmā ca varālı̄madhyamastataḣ |kramādamı̄ s.at. svarāḣ syuḣ s.at.su tes.veva parvasu ‖ 80 ‖

    mandrapañcamaśobhinyā tantryā cātha tṙtı̄yayā |śudhaśca dhaivataḣ śuddhanis.ādaśca tataḣ param ‖ 81 ‖

    kaiśikyākhyanis.ādaśca kākalyākhyanis.ādakaḣ |s.ad. jaḣ śuddhars.abhaśceti svarā s.at.su ca parvasu ‖ 82 ‖

    10

  • tantryā turı̄yayā madhyas.ad. jagarjitayā punaḣ |śuddhaśca ris.abhaḣ śuddhagāṁdhārākhyaḣ svarastataḣ ‖ 83 ‖

    sādhāran. akhyagāṁdhāro gāṁdhāro ′ntarasaṁjñakaḣ |śuddhamadhyamanāmā ca varālı̄madhyamastataḣ ‖ 84 ‖

    ete svarāḣ prajāyante s.at.su tes.veva parvasu ‖varālı̄madhyamasyāgre trı̄n. i parvān. i vinyaset ‖ 85 ‖

    parvasu tris.u caites.u tantryā tāvatturı̄yayā |kramen. a saṁprasūyante padhanı̄ti trayaḣ svarāḣ ‖ 86 ‖

    tadūrdhvaṁ sapta parvān. i viniveśyāni tes.vatha |ādyaṁ tu dı̄rghaparvaṁ syātpravāle tāras.ad. jakam ‖ 87 ‖

    rigādis.at.svarotpattyai hrasvaparvān. i s.at. punaḣ |pı̄t.he saṁveśanı̄yāni tadagre parva saptamam ‖ 88 ‖

    atitārākhyas.ad. jasya sthitaye viniveśayet |śuddhars.abhakaraṁ hrasvaṁ parva pı̄t.he yadā bhavet ‖ 89 ‖

    tathā pravāle pı̄t.haṁ ca vain. ikairviniveśyatām |meroḣ parastādyatparva saptamaṁ pañcamābhidham ‖ 90 ‖

    anena saha jātāni parvān. yekādaśa kramāt |

    11

  • etes.u tāras.ad. jātitāras.ad. jākhyaparvan. ı̄ ‖ 91 ‖

    dve parvan. ı̄ pañcamayoścatvāri syurdhruvān. i hi |anyāni sapta parvān. i tattadrāgānusārataḣ ‖ 92 ‖

    utpādyotpādya veśyani sakalasvarasiddhaye |asyāṁ dı̄rghān. i parvān. i daśa hrasvāni sapta ca ‖ 93 ‖

    es.aikarāgamelākhyavı̄n. aivaṁ sati jāyate |pravāle dı̄rghaparvān. i veśyāni dvādaśa kramāt ‖ 94 ‖

    ekādaśa hrasvaparvān. yatha pı̄t.he niveśayet |sarvasthānes.u sakalasvarān. āṁ siddhaye yadi ‖ 95 ‖

    tatsarvarāgamelākhyavı̄n. aivaṁ sati jāyate |na kaiśikı̄nis.ado

    ′syāmasti pı̄t.hasthaparvasu ‖ 96 ‖

    vādayanti hi tatsthāne kākalı̄meva vain. ikāḣ |pı̄t.he ′pi kecitkaiśikyāḣ parva hrasvaṁ prakurvate ‖ 97 ‖

    pı̄t.he dvādaśa parvān. i tena jātāni tanmate |laks.itaivaṁ madhyamelavı̄n. ā bhedadvayānvitā ‖ 98 ‖

    etasyāmapi vı̄n. āyāṁ svarān. āmekaviṁśateḣ |śuddhāyāmiva mandrādisthānanı̄tiviniścayaḣ ‖ 99 ‖

    12

  • prathamādis.u tantrı̄s.u tadvadityeva niścayaḣ |tantrı̄rādyā ′numandrākhyapañcamena samanvitā ‖ 100 ‖

    madhyamelākhyavı̄n. āyāṁ tisraḣ sthānavibhājane |varāstadraktilābhāya tāṁ nibadhnanti vain. ikāḣ ‖ 101 ‖

    mandras.ad. jādikāsveva tantrikāsu tisṙs.vataḣ |svarānsthānavibhāgena darśayāmyekaviṁśatim ‖ 102 ‖

    tatra tantryāṁ dvitı̄yāyāṁ mandras.ad. jo niveśyate |tasyāṁ grāhyāḣ sarigamāścatvāro na padhādayaḣ ‖ 103 |

    mandrapañcamanāmā yastṙtı̄yāyāṁ niveśitaḣ |tasyāṁ padhanināmāno grāhyā na sarigādayaḣ ‖ 104 ‖

    mandrasthānasvarāḣ sapta tadevaṁ saṁpradarśitāḣ |madhyas.ad. jasametāyāṁ turyatantryāmatha svarāḣ ‖ 105 ‖

    sapta grāhyāḣ sarigamapadhanı̄ti kramādamı̄ |madhyasthānagatā ete sapta saṁdarśitāḣ svarāḣ ‖ 106 ‖

    pravālasthāntimasthūlaparvaprabhṙtis.u svarāḣ |grāhyāḣ s.ad. jādayaḣ sapta pı̄t.hastahrasvaparvasu ‖ 107 ‖

    tārasthānagatā evaṁ svarāḣ sapta nidarśitāḣ |

    13

  • ekaviṁśatirityuktāḣ svarāḣ sthānatraye sphut.am ‖ 108 ‖

    etes.u mandras.ad. jasya ye svarāḣ syuradhastanāḣ |te ′numandrābhidhasthānasvarā iti vinirn. ayaḣ ‖ 109 ‖

    ye ′titārasthas.ad. jasya svarasyāgre vyavasthitāḣ |te ′titārasvarā jñeyā iti sarvaṁ samajjasam ‖ 110 ‖

    atrāpi sthānagan. ane rāmo babhrāma tadyathā |tantrı̄rādyā ′numandrākhyapañcamena yutā yadi ‖ 111 ‖

    dvitı̄yā mandras.ad. jena tantrikā saṁyutā yadi |mandrapañcamasaṁyuktā tṙtı̄yā tantrikā yadi ‖ 112 ‖

    turı̄yā mandras.ad. jena tantrikā cetsamanvitā |tadā bhavenmadhyamelavı̄n. etyetadasaṁgatam ‖ 113 ‖

    divı̄yāyāṁ tantrikāyāṁ mandras.ad. jo niveśitaḣ |punaḣ kathaṁ turı̄yāyāṁ mandras.ad. jo niveśyate ‖ 114 ‖

    uccoccataranādinyaścatasraḣ khalu tantrikāḣ |dvitı̄yaturyayostāsu dvayostantrikayorapi ‖ 115 ‖

    mandras.ad. jābhidhasyaikasvarasya viniveśanam |ayuktamiti naitatkiṁ paśupālo ′pi budhyate ‖ 116 ‖

    14

  • tasmādasmābhiruktena vartmanaiva vicaks.an. aiḣ |jñātavyaṁ madhyamelāyāṁ tantrı̄s.u svarayojanam ‖ 117 ‖

    sthānatrayasvarāścoktavartmanā tvekaviṁśatiḣ |ekaviṁśatisaṁkhyākasvares.vetes.u vādakaiḣ ‖ 118 ‖

    gāyakaiśca caturdan. d. yāṁ grāhyāḣ saptadaśaiva tu |tadā hi vādakāḣ sapta madhyasthānagatānsvarān ‖ 119 ‖

    tārasthānagatānsapta s.ad. jamapyatitāragam |dhanı̄ ca mandrasthānasthāvevaṁ saptadaśa svarān ‖ 120 ‖

    samādāya caturdan. d. ı̄vādanaṁ kurvate ′khilāḣ |ayaṁ ca sāran. ı̄mārgo vain. ikaiḣ parikalpitaḣ ‖ 121 ‖

    madhyasthānasthayordhanyormadhye tvanyataraḣ svaraḣ |gṙhyate sāran. ı̄mārge caturdan. d. ı̄prasiddhaye ‖ 122 ‖

    prāyaśastena saṁjātāḣ s.od. aśaiva svarāḣ khalu |tathā ′pi mandrasthānasthadhanyākhyasvarayordvayoḣ ‖ 123 ‖

    kvacitkvacidupādānātsvarāḣ saptadaśeritāḣ |gāyakāstu svarānsapta mandrasthānasamudbhavān ‖ 124 ‖

    madhyasthānasvarānsapta tāras.ad. jaṁ tathā param |

    15

  • dhanı̄ caivānumandrasthāvevaṁ saptadaśa svarān ‖ 125 ‖

    samādāya caturdan. d. ı̄gānaṁ sarve ′pi kurvate |atrāpi cānumandrasthadhanyākhyasvarayordvayoḣ ‖ 126 ‖

    sāran. ı̄mārgasaṁbandhı̄ svaro ′nyatara ı̄ritaḣ |kvācitkatāmabhipretya svarāḣ saptadaśeritāḣ ‖ 127 ‖

    etes.āmagrato ye syuḣ svarā ye cāpyadhastanāḣ |kvacitgı̄taprabandhādau dṙśyante te svarāḣ khalu ‖ 128 ‖

    tatpunaḣ saṁpradāyajñaistānappādyairanādṙtam |yadyevaṁ madhyatārākhyasthānagaireva tu svaraiḣ ‖ 129 ‖

    nirvāhaḣ syāccaturdan. d. yāṁ mandrasthānaṁ vṙthā bhavet |ityāśaṅkayaiva mandrākhyasthānasāphalyasiddhaye ‖ 130 ‖

    pakkasāran. imārgo ′yaṁ vain. ikaiḣ parigṙhyate |pakkasāran. imārgastu laks.yatāmiti cecchṙn. u ‖ 131 ‖

    śuddhamelākhyavı̄n. āyāṁ pakkasāran. ivartmani |ye gṙhyante vikalpena tānsvaranabhidadhmahe ‖ 132 ‖

    mandrasthānajus.āṁ saptasvarān. āṁ gan. anāvidhau |ādyatantryā grahı̄tavyāḣ svarāḣ sarigamābhidhāh. ‖ 133 ‖

    16

  • catvāra eva s.ad. jādyāḣ pañcamādirna gṙhyate |pakkasāran. imārge tu tayā tantryā ′ ′dyayā punaḣ ‖ 134 ‖

    vikalpena grahı̄tavyaḣ pañcamaḣ śuddhadhaivataḣ |atha dvitı̄yayā mandrapañcamasvarayuktayā ‖ 135 ‖

    grāhyāḣ padhanināmānaḣ svarā ca sarigādayaḣ |pakkasāran. imārge tu tayā tantryā dvitı̄yayā ‖ 136 ‖

    upādeyā vikalpena madhyasthānasamudbhavāḣ |s.ad. jaḣ śuddhars.abhaścaiva śuddhagāṁdhāra ityapi ‖ 137 ‖

    tantryā tṙtı̄yayā cātha madhyas.ad. jena yuktayā |madhyasthānasvarān. āṁ tu gan. ane sarigābhidhāḣ ‖ 138 ‖

    traya eva svarā grāhyā na punarmadhyamādayaḣ |pakkasāran. imārge tu tayā tantryā tṙtı̄yayā ‖ 139 ‖

    śuddhamadhyamasaṁjñaśca varālı̄madhyamastathā |pañcamaśceti saṁgrāhyā vikalpena trayaḣ svarāḣ ‖ 140 ‖

    madhyasthānasamudbhūtā ityasmābhirviniścitam |śuddhamelākhyavı̄n. āyāṁ pakkasāran. ivartmani ‖ 141 ‖

    nirvāhakāścaturdan. d. yāḣ svarāḣ pañcadaśaiva tu |

    17

  • anumandrastayordhanyoḣ sthāne syānmadhyas.ad. jakaḣ ‖ 142 ‖

    ityevaṁ śuddhamelāyāṁ pakkasāran. ivādane |ye gṙhyante vikalpena svarāste saṁpradarśitāḣ ‖ 143 ‖

    athāto madhyamelākhyavı̄n. āyāmabhidadhmahe |vādane pakkasāran. yā ye svarāstānvikalpitān ‖ 144 ‖

    mandrasthānajus.āṁ saptasvarān. āṁ gan. anāvidhau |ādyatantrikayā grāhyāḣ svarāḣ sarigamābhidhāḣ ‖ 145 ‖

    catvāra eva na punaḣ pañcamādyāstadudbhavāḣ |pakkasāran. imārge tu te gṙhyante vikalpitāḣ ‖ 146 ‖

    mandrapañcamaśobhinyā tantryā cātha dvitı̄yayā |padhanı̄ti svarā grāhyāstrayo na sarigādayaḣ ‖ 147 ‖

    pakkasāran. imārge tu te gṙhyante vikalpitāḣ ‖tataśca madhyamelāyāṁ pakkasāran. ivartmani ‖ 148 ‖

    grāhyā mandrasvarāḣ sapta sapta madhyasvarāstathā |taras.ad. jo

    ′numandrasthau dhanı̄ saptadaśa svarāḣ ‖ 149 ‖

    gṙhyante pakkasāran. yāṁ gāne dan. d. yāmiva sphut.am |karn. āt.āndhraturus.kādipadagānes.u saṁgraham ‖ 150 ‖

    18

  • tārasthānarigādı̄nāṁ kurvate khalu gāyakāḣ |gāne ca vādane caiva svarān. āmekaviṁśateḣ ‖ 151 ‖

    viniyogaprakārastu vivicya paridarśitaḣ |laks.itaivaṁ madhyamelavı̄n. ā laks.yānusārataḣ ‖ 152 ‖

    tato ′nu raghunāthendramelavı̄n. ā nirūpyate |tallaks.an. aṁ tu saṁgı̄tasudhānidhiriti śrute ‖ 153 ‖

    cevvayācyutabhūpālaraghunāthanṙpāṅkite |asmattātakṙte granthe proktaṁ ślokālm̃. likhāmi tān ‖ 154 ‖

    “pūrvoktavı̄n. ādvaya eva madhya-

    melākhyavı̄n. ā khalu yā ca tasyām |tantrı̄sametaśrutipañcamāṁ ca

    tathaiva mandrasthitapañcamāṁ ca ‖

    tadā ′ ′dyatantrı̄mapi pañcamenā-

    numandrapūrven. a virājamānām |vidhāya tisro ′pi samānanādā-

    stantrı̄ḣ sahādhastanamadhyamena ‖

    ādyaṁ svaraṁ pañcamameva kṙtvā

    vādyeta vı̄n. ā yadi vain. ikena |

    19

  • es.ā′cyutaśrı̄raghunāthabhūpa-

    melākhyavı̄n. ā kathitā tṙtı̄yā ‖”

    ādyaṁ svaraṁ pañcamamityasyārthaḣ kathyate mayā |madhyamelākhyavı̄n. āsthaṁ madhyas.ad. jābhidhaṁ svaram ‖ 155 ‖

    ādyaṁ kevalasārin. yā jātaṁ kṙtvā ′tha pañcamam |vādayeta tathā madhyamelavı̄n. āsthamadhyamaḣ ‖ 156 ‖

    raghunāthendravı̄n. āyāṁ s.ad. jaḣ saṁpadyate tataḣ |tathā ′pi vādanaṁ kuryurvı̄n. āyāṁ vain. ikā iti ‖ 157 ‖

    yatsarvarāgamelaikarāgameleti ceritam |dvaividhyaṁ madhyamelāyāmasyāmapi tadūhyatām ‖ 158 ‖

    tadevaṁ raghunāthendramelavı̄n. ā nirūpitā |evaṁ trividhavı̄n. ānāṁ svarūpaṁ ca nirūpitam ‖ 159 ‖

    athāsmatkalpitaṁ vı̄n. ādvayaṁ saṁdarśayāmahe |nirūpitāyāṁ vı̄n. āyāmupari dve prasārayet ‖ 160 ‖

    tantrike pittalamayı̄ tvādyā lohamayı̄ parā |ādyāyāṁ tantrikāyāṁ tu mandras.ad. jaṁ prayojayet ‖ 162 ‖

    tasyāṁ sariganāmānaḣ saṁgṙhyante trayaḣ svarāḣ |

    20

  • tantrikāyāṁ dvitı̄yasyāṁ yojayenmandramadhyamam ‖ 162 ‖

    tantrı̄riyaṁ dvitı̄yaiva śis.t.aistristhānaparvabhiḣ |yojanı̄yā bhavenmandravarālı̄madhyamādibhiḣ ‖ 163 ‖

    es.ā dvitantrikā vı̄n. ā veṅkat.ādhvarikalpitā |ekatantryākhyavı̄n. āyāṁ yādṙśaṁ pūrvamı̄ritam ‖ 164 ‖

    parimān. aṁ pravālasya tādṙśaṁ cātra kı̄rtitam |pūrvavacchrutitantrı̄s.u svarasaṁyojanādikam ‖ 165 ‖

    asyameva dvitantryākhyavı̄n. āyāmuparisthayoḣ |tantryoḣ prathamatantryāṁ hi mandras.ad. jo niveśitaḣ ‖ 166 ‖

    tasyāṁ sarigamābhikhyāñśṙn. uyāma catuḣsvarān |tantrikāyāṁ dvitı̄yasyāṁ yojayenmandrapañcamam ‖ 167 ‖ |

    dras.t.avyamavaśis.t.aṁ tu pūrvavatsarvamatra ca |dvitantrikā ca vı̄n. aivaṁ veṅkat.ādhvarikalpitā ‖ 168 ‖

    tadevamekatantryekā dvitantryau dve tataḣ param |śuddhamelāhvayaikā ′tha madhyamelābhidhā parā | 169 ‖

    tṙtı̄yā raghunāthendramelākhyā parikı̄rtitā |āhatya s.ad. vidhā vı̄n. ā jātā sāmanyataḣ punaḣ ‖ 170 ‖

    21

  • tatsarvarāgamelaikarāgamelatvabhedataḣ |pratyekaṁ dvividhā tasmādvı̄n. ā dvādaśa kı̄rtitāḣ ‖ 171 ‖

    ekatantrı̄dvitantryādivyavahārastvasau punaḣ |ūrdhvatantrı̄rapeks.yaiva na tisraḣ śrutitantrikāḣ ‖ 172 ‖

    dvādaśeti kathaṁ bhedāḣ sphut.aṁ nirdhāryate tvayā |śuddhamelāmadhyamelāraghunāthendramelakāḣ ‖ 173 ‖

    iti vı̄n. ātraye ′pyasminmandrapañcamasaṁgatāḣ |tantrikāḣ santi yāstisrastāsu madhyasthamadhyamām ‖ 174 ‖

    niveśya vı̄n. ātritayaṁ śakyaṁ kalpayituṁ punaḣ |tisṙn. āmapi vı̄n. ānaṁ bhavedbhedatrayaṁ punaḣ | 175 ‖

    sarvarāgaikarāgatvabhedasyaivātha yojane |s.ad. vı̄n. āḣ sākametābhirbhavantyas.t.ādaśeti cet ‖ 176 ‖

    satyamevaṁ bhavantyetāḣ s.ad. vı̄n. āḣ syurna raktidāḣ |tato vı̄n. ā dvādaśaivetyasmākaṁ jayadundubhiḣ ‖ 177 ‖

    dvādaśasvapi vı̄n. āsu bhidyante yāḣ khalūpari |tantrikāstāsu sarvāsu catuḣśrutikatāṁ gatāḣ ‖ 178 ‖ |

    niveśyante svarāḣ s.ad. jaśuddhamadhyamapañcamāḣ |

    22

  • nāpare saṁbhavantyarhā viniveśayituṁ svarāḣ |tathātve naiva labhyeta sthānatritayasaṁbhavaḣ ‖ 179 ‖

    iti śrı̄madadvaitavidyācāryasāgnicityasarvatomukhātirātra-

    sāgnicityāptavājapeyayājigovindadı̄ks. ita-

    nāgamāmbikāvaradvitı̄yanandanasya sāgnicityasarvakratuyāji-

    yajñanārāyan. adı̄ks. itāvyavahitānujasyācyuta-

    vijayarāghavabhūpālapreritasya veṅkat.eśvaradı̄ks. itasya

    kṙtau caturdan. dı̄prakāśikāyāmādyaṁ

    vı̄n. āprakaran. aṁ saṁpūrn. am |

    zzzzzzzzzzzzzzz

    23

  • dvitı̄yaṁ śrutiprakaran. am |

    ādyaprakaran. e vı̄n. āṁ saprapañcaṁ nirūpitā |tattantrı̄s.u nirūpyante śrutayo

    ′tha vibhāgaśaḣ ‖ 1 ‖

    śrutirnāma bhavennādaviśes.aḣ svarakāran. am |nanu nāsti svaraśrutyorbhedo nādaikarūpayoḣ ‖ 2 ‖

    vidyate parin. āmatvaparin. āmitvasaṁbhavaḣ |asti bhedastayoryadvatsvarn. at.aṅkakirı̄t.ayoḣ ‖ 3 ‖

    dvāviṁśatiriti proktāḣ śrutayo bharatādibhiḣ |tāśca vı̄n. āprasiddes.u suspas.t.aṁ vibhajāmahe ‖ 4 ‖

    svares.u śuddhavikṙtabhedābhyāṁ dvādaśātmasu |tathā hi śuddharis.abhe śrutayastisra ı̄ritāḣ ‖ 5 ‖

    tato ′pi śuddhagāṁdhāre śrutı̄ dve samudāhṙte |catasraḣ śrutayaḣ śuddhamadhyame samudāhṙtāḣ ‖ 6 ‖

    syātsādhāran. agāṁdhārastasyādyāṁ śrutimāśritaḣ |tasyaiva samupādāya dvitı̄yakatṙtı̄yake ‖ 7 ‖

    śrutau dviśrutikaḣ prokto gāṁdhāro ′ntaranāmakaḣ |datvā sādhāran. ākhyāya gāṁdhārāyādimāṁ śrutim ‖ 8 ‖

    24

  • dvitı̄yāṁ ca tṙtı̄yāṁ cāntaragāṁdharasaṁjñine |tatraikaśrutiko jāto madhyamo ′yaṁ catuh. śrutiḣ ‖ 9 ‖

    catasraḣ śrutayaḣ proktāḣ pañcame gı̄tavedibhiḣ |ādāyādyāṁ dvitı̄yāṁ ca tṙtı̄yāmapi tacchrutim ‖ 10 ‖

    varālı̄madhyamaḣ proktaḣ śrutitrayasamanvitaḣ |varalı̄madhyamāya triśrutirdatvā tu pañcamaḣ ‖ 11 ‖

    śrutyaikayā yuto jāto bhavannapi catuḣśrutiḣ |tisraḣ saṁgı̄tikaiḣ proktāḣ śrutayaḣ śuddhadhaivate ‖ 12 ‖

    svare śuddhanis.ādākhye dve śrutı̄ samudāhṙte |catasraḣ śrutayaḣ s.ad. je tasyādāyādimāṁ śrutim ‖ 13 ‖

    kaiśikyākhyanis.ādo′yamekaśrutirudāhṙtaḣ |

    dvitı̄yakatṙtı̄yābhyaṁ tacchrutibhyāṁ samanvitaḣ ‖ 14 ‖

    kākalyākhyanis.ādo′yaṁ dviśrutiḣ kathyate budhaiḣ |

    tatkaiśikanis.ādāya śrutimekāṁ śrutidvayı̄m ‖ 15 ‖

    kākalyai ca pradāyāste s.ad. ja ekaśrutiḣ svayam |dvāviṁśatirvibhajyaivaṁ śrutayo darśitā mayā ‖ 16 ‖

    tā etāḣ śrutivı̄n. āyāṁ prakāśante pṙthaktayā |

    25

  • śrutivı̄n. āprakārastu varn. yatāmiti cettathā ‖ 17 ‖

    madhyamelākhyavı̄n. āyāṁ tatsvarūpaṁ nirūpyate |vihāya śudhamelākhyāṁ vı̄n. āṁ kimiti kathyate ‖ 18 ‖

    madhyamelākhyavı̄n. āyāṁ śrutivı̄n. eti tacchṙn. u |śuddhamelākhyavı̄n. āyāṁ śrutivı̄n. ānirūpan. am ‖ 19 ‖

    mandrasthāne ′tha vā madhye tārasthāne ′tha vā bhavet |na tāvanmandrake sthāne śrutivı̄n. ānirūpan. am ‖ 20 ‖

    yujyate tatra sakalasvarān. āmapyasaṁbhavāt |na hyekatantryupārūd. hā dṙśyante dvādaśa svarāḣ ‖ 21 |

    śuddhamelākhyavı̄n. āyāṁ mandrasthāne ′ta eva hi |madhyasthāne ′pi yuktaṁ na śrutivı̄n. ānirūpan. am ‖ 22 ‖

    tārasthāne tvekatantryārūd. hāḣ syurdvādaśa svarāḣ |tathā ′pi parvan. āṁ tatra ks.etrasam. kocataḣ punaḣ ‖ 23 ‖

    nāvakāśo ′sti tanmadhye śrutiyojakaparvan. ām |tadevaṁ śuddhamelāyāṁ śrutivı̄n. ā ′tidurghat.ā ‖ 24 ‖

    tathaiva raghunathendravı̄n. āyāmapi durghat.ā |paraṁ tu madhyamelākhyavı̄n. āyāṁ sugamā bhavet ‖ 25 ‖

    26

  • śrutivı̄n. ā tato ′smābhistasyāmeva pradarśyate |madhyamelākhyavı̄n. āyāṁ madhyasthānasthaparvasu ‖ 26 ‖

    dvādaśasvapi caites.u śrutivyañjakaparvan. ām |viniveśakramaṁ brūmaḣ śrutibhedaikabodhakam ‖ 27 ‖

    merūpakan. t.hagaṁ śuddhars.abhaks.etrāntaraṁ tridhā |vibhajyars.abhaparvādau dṙśyamānaṁ vinā

    ′ntare ‖ 28 ‖

    parvadvayaniveśe syustisro ′pi śrutayaḣ sphut.āḣ |śuddhars.abhe tathā śuddhagāṁdhāraks.etrakaṁ dvidhā ‖ 29 ‖

    vibhajyātha yathāvasthaṁ parvaṁ gāṁdhārabhāsakam |vyapeks.ya madhye parvaikaṁ yadā pariniveśyata ‖ 30 ‖

    gāṁdhārasya tadānı̄ṁ syācchrutidvayamatisphut.am |madhyamasya svarasyoktāścatasraḣ śrutayaḣ sphut.āḣ ‖ 31 ‖

    tatra sādāran. e spas.t.ā gāṁdhāre śrutirekikā |antarākhyānagāṁdhāraks.etraṁ dvedhā vibhajya tu ‖ 32 ‖

    ekasya parvan. o madhye tayoryadi niveśanam |jāyate ′ntaragāṁdhāre śrutidvayamatisphut.am ‖ 33 ‖

    madhyame śrutireketi spas.t.aṁ śruticatus.t.ayam |

    27

  • catuḣśrutiḣ pañcamo ′sya śrutitrayamupāśritaḣ ‖ 34 |

    varālı̄madhyamaḣ pūrvamākhyātaṁ khalu tadyathā |varālı̄madhyamaṁ tredhā vibhajyātha yathāsthitam ‖ 35 ‖

    varālı̄madhyamaṁ parva vyapeks.ya tu tadantare |parvadvayaniveśe syācchrutidvayamatisphut.am ‖ 36 ‖

    śrutirekā sphut.ā svasminmilitvā tena pañcame |catasraḣ śrutayaḣ spas.t.ā dhaivatastriśrutiryathā ‖ 37 ‖

    vibhājya trividhaṁ śuddhadhaivataks.etramapyatha |dṙggocarı̄bhavacchuddhadhaivatadyoti parva tat ‖ 38 ‖

    dvitvā parvadvayanyāse śrutirtrayamatisphut.am |ks.etraṁ śuddhanis.ādasya vibhajya dvividhaṁ tathā ‖ 39 ‖

    dṙs.t.aṁ śuddhanis.ādasya parva hitvā tadantare |yadyevaṁ parva tarhi syācchrutidvayamatisphut.am ‖ 40 ‖

    catasraḣ śrutayaḣ s.ad. je prāguktāḣ khalu tadyathā |kaiśikyākhyanis.āde hi tasyaikā dṙśyate śrutiḣ ‖ 41 ‖

    kākalyākhyanis.ādaṁ tu dvedhākṙtya tadantare |jāyate parvavinyāse spas.t.aṁ tasya śrutidvayam ‖ 42 ‖

    28

  • svasyaikā śrutirāhatya s.ad. je śruticatus.t.ayam |ityevaṁ madhyamelāyāṁ śrutivı̄n. āprakārataḣ ‖ 43 ‖

    dvāviṁśatiśrutı̄nāṁ ca vibhāgakrama ı̄ritaḣ |nanvādyaṁ s.ad. jamutsṙjya ris.abhāditayā tvayā ‖ 44 ‖

    kimartaṁ śrutivı̄n. ārthaṁ parvanyāsaḣ pradarśitaḣ |ucyate nāsti s.ad. jasya parva yasmādayaṁ punaḣ ‖ 45 ‖

    jātaḣ kevalasāran. yā parvasparśanamantarā |na śakyāḣ śrutayo boddhuṁ svare parvavinākṙte ‖ 46 ‖

    jñeyāstāḣ khalu parvāntaḣ śrutiparvaniveśanāt |tasmādādyamapi tyaktvā s.ad. jaṁ parvavivarjitam ‖ 47 ‖

    ris.abhāditayā proktaṁ śrutiparvaniveśanam |yadi s.ad. jādimatvena śrutivı̄n. āpradarśanam ‖ 48 ‖

    apeks.itaṁ syātkasyāpi tadupāyaḣ prakāśyate |madhyamelākhyavı̄n. āyāṁ śrutivı̄n. āprakāśanam ‖ 49 ‖

    kartuṁ s.ad. jādimatvena brahman. ā′pi na śakyate |

    na hyekatantryupārūd. hāḣ svarā dvādaśa mandrake ‖ 50 ‖

    sthāne syurmadhyamelāyāṁ tārasthāne tu yadyapi |

    29

  • santyekatantryupārūd. hāḣ svarāḣ sarve ′pi kiṁ punaḣ ‖ 51 ‖

    tatratyaparvan. āṁ tāvatks.etrasaṁkocataḣ punaḣ |nāvakāśo ′sti tanmadhye śrutijñāpakaparvan. ām ‖ 52 ‖

    ris.abhāditayā tasmāddı̄rghes.u dvādaśasvapi |parvasu śrutivı̄n. eyaṁ veṅkat.ādhvarin. eritā ‖ 53 ‖

    tataḣ s.ad. jādimatvena śrutivı̄n. āprakāśanam |śuddhamelākhyavı̄n. āyāṁ tārasthāne kathaṁcana ‖ 54 ‖

    tāras.ad. jādimatvena tadādyaśrutiśālinam |ārabhya kaiśikı̄saṁjñanis.ādaṁ dvādaśasvapi ‖ 55 ‖

    svares.u pūrvamityeva śrutiparvān. i vinyaset |atrāpi ks.etrasaṁkocānmahyametanna rocate ‖ 56 ‖

    bhāsate śrutirityādi svarālı̄triput.ādis.u |ahameva śrutirvedetyāha gopālanāyakaḣ |

    adyaprabhṙti tāḣ sarve śrutı̄rjānantu pan. d. itāḣ ‖ 57 ‖

    iti śrı̄madadvaitavidyācāryasāgnicityasarvatomukhātirātra-

    sāgnicityāptavājapeyayājigovindadı̄ks. ita-

    nāgamāmbikāvaradvitı̄yanandanasya sāgnicityasarvakratuyāji-

    yajñanārāyan. adı̄ks. itāvyavahitānujasyācyuta-

    30

  • vijayarāghavabhūpālapreritasya veṅkat.eśvaradı̄ks. itasya

    kṙtau caturdan. dı̄prakāśikāyāṁ

    dvitı̄yaṁ śrutiprakaran. aṁ saṁpūrn. am |

    zzzzzzzzzzzzzzz

    31

  • tṙtı̄yaṁ svaraprakaran. am |

    dvitı̄yasminprakaran. e śrutayaḣ samudāritāḣ |athedānı̄ṁ nirūpyante svarāḣ śrutisamudbhavāḣ ‖ 1 ‖

    tatra śuddhasvarāḣ sapta mukhārı̄mātrabhāsakāḣ |catuścatuścatuścaiva s.ad. jamadhyamapañcamāḣ ‖ 2 ‖

    dve dve nis.ādagāṁdhārau tristrı̄ ris.abhadhaivatau |ityevaṁ bharataślokasaṁkhyātaśrutiśālinaḣ ‖ 3 ‖

    vikṙtāstu svarāḣ pañcetyasmābhiravadhāryate |ratnākare tu niḣśaṅko vikṙtāndvādaśa svarān ‖ 4 ‖

    abravı̄tkecana punaḣ saptāhurvikṙtasvarān |sarvametatsamālocya laks.yamārgānusārataḣ ‖ 5 ‖

    svarāḣ pañcaiva vikṙtā iti rāddhāntitaṁ mayā |tāṁśca pañca svarānsamyagvivicya vyāharāmahe ‖ 6 ‖

    sādhāran. aśca gāṁdhāro gāṁdhāraścāntarābhidhaḣ |dvau tau ca madhyamaks.etrasaṁbhūtau vikṙtasvarau ‖ 7 ‖

    varālı̄madhyamaścaikaḣ pañcamaks.etrasaṁbhavaḣ |

    32

  • s.ad. jaks.etrasamudbhūtau kaiśikı̄kākalı̄svarau ‖ 8 ‖

    evamete svarāḣ pañca vikṙtā iti nirn. ayaḣ |āhatya śuddhavikṙtāḣ svarā dvādaśa kı̄rtitāh. ‖ 9 ‖

    svares.u dvādaśasves.u kes.āmapyekarūpatā |dvairūpyamapi kes.āṁcitkes.āṁcittu trirūpatā ‖ 10 ‖

    tathā hi śuddharis.abhaśuddhadhaivatayoḣ punaḣ ‖tritriśrutyekabhāvena sarvadā ′pyekarūpatā ‖ 11 ‖

    yadā tu śuddhagāṁdhāro gāṁdhāratvaṁ prapadyate |tadā dviśrutiko jñeyo mukhārı̄rāgake yathā ‖ 12 ‖

    yadā sa eva jāyeta ris.abhastu tadā punaḣ |pañcaśrutiriti jñeyaḣ śrı̄rāgo ′tra nidarśanam ‖ 13 ‖

    evaṁ śuddhanis.ādasya nis.ādatvaṁ yadā bhavet |tadā dviśrutikatvaṁ syānmukhāryatra nidarśanam ‖ 14 ‖

    sa eva yadi jāyeta dhaivatastu tadā punaḣ |pañcaśrutiriti jñeyaḣ śaṁkarābharan. e yathā ‖ 15 ‖

    tadevaṁ śuddhagāṁdhāranis.ādau dvau nirūpin. au |sādhāran. ākhyagāṁdhāraḣ śuddhars.abhayuto yadi ‖ 16 ‖

    33

  • tadā triśrutiko jñeyo bhūpālo ′tra nidarśanam |tatraiva pañcaśrutinā ris.abhen. ānvayo yadi ‖ 17 ‖

    tadaikaśrutitā jñeyā śrı̄rāgo ′tra nidarśanam |yadā ris.abhasaṁjño

    ′yaṁ tadā s.at.śrutiko bhavet ‖ 18 ‖

    atrodāharan. aṁ nāt.a evamasya trirūpatā |kaiśikyākhyanis.ādasya śuddhadhaivatasaṁgame ‖ 19 ‖

    triśrutitvamiti jñeyaṁ bhairavyatra nidarśanam |tasyaiva pañcaśrutikadhaivatenānvayo yadi ‖ 20 ‖

    tadaikaśrutikatvaṁ syācchrı̄rāgo ′tra nidarśanam |sa eva dhaivataścetsyāts.at.śrutirnāt.ake yathā ‖ 21 ‖

    iti sādhāran. ākhyāno gāṁdhāraḣ kaiśikābhidhaḣ |nis.ādaścetyubhāvetau tritrirūpāviti sthitiḣ ‖ 22 ‖

    gāṁdhārasyāntarākhyasya yadā śuddhars.abhānvayaḣ |tadā pañcaśrutitvaṁ syādrāge gaulādike yathā ‖ 23 ‖

    tasyaiva pañcaśrutikaris.abhen. ānvayo yadā |tadā triśrutikatvaṁ syācchaṁkarābharan. e yathā ‖ 24 ‖

    sa eva dviśrutirjñeyaḣ s.at.śrutyṙs.abhasaṁgame |

    34

  • yathā nāt.ābhidhe rāga iti tasya trirūpatā ‖ 25 ‖

    kākalyākhyanis.ādasya śuddhadhaivatasaṁgame |pañcaśrutikatā jñeyā yathā gaulādike punaḣ | 26 ‖

    sa eva pañcaśrutikadhaivatenānvito yadi |tadā triśrutiko jñeyaḣ śaṁkarabharan. e yathā ‖ 27 ‖

    tasyaiva dhaivatena syādyadi s.at.śrutinā′nvayaḣ |

    tadā dviśrutikatvaṁ syādrāge nāt.ābhidhe yathā ‖ 28 ‖

    ityantarākhyagāṁdhārakākalyākhyanis.ādayoḣ ‖pratyekaṁ tritrirūpatvamasmābhirūpavarn. itam ‖ 29 ‖

    yadā tu madhyamaḣ śuddhaḣ śuddhagāṁdhārasaṁgataḣ |tadā catuḣśrutirjñeyo mukhāryatra nidarśanam ‖ 30 ‖

    sādhāran. ākhyagāṁdhārasaṁyuktaścetsa eva hi |tadā triśrutiko jñeyo rāge śrı̄rāgake yathā ‖ 31 ‖

    sa evāntaragāṁdhārayoge tvekaśrutirbhavet |gaulādis.u yathā rāges.vityetasya trirūpatā ‖ 32 ‖

    evaṁ s.ad. jasya śuddhena nis.ādena sahānvaye |catuḣśrutikatā jñeyā mukhāryatra nidarśanam ‖ 33 ‖

    35

  • sa eva kaiśikı̄nāmanis.ādenānvito yadi |tadā triśrutirityatra śrı̄rāgaḣ syānnidarśanam ‖ 34 ‖

    tasyaiva kākalı̄nāmnā nis.ādenānvayo yadi |tadaikaśrutikatvaṁ syādrāge gaulādike yathā ‖ 35 ‖

    ityuktaṁ tritrirūpatvaṁ śuddhamadhyamas.ad. jayoḣ |varālı̄madhyamasyātha śuddhagāṁdhārasaṁgame ‖ 36 ‖

    saptaśrutitvamityarthe varālyeva nidarśanam |tasya sādhāran. ākhyena gāṁdhāren. a yadā ′nvayaḣ ‖ 37 ‖

    tadā s.at.śrutitā pantuvarālyādis.u dṙśyate |sa evāntaragāṁdhārasaṁbandhı̄ cecchatuḣśrutiḣ ‖ 38 ‖

    atrodāharan. aṁ rāgaḣ śuddharāmakriyābhidhaḣ |varālı̄madhyamasyaivaṁ trairūpyamupapāditam ‖ 39 ‖

    yadā tu pañcamaḣ śuddhamadhyamena samanvitaḣ |tadā catuḣśrutirjñeyo mukhāryatra nidarśanam ‖ 40 ‖

    sa evaikaśrutiryukto varālı̄madhyamena cet |iti dvairūpyamasmābhiḣ pañcamasya prakalpitam ‖ 41 ‖

    tadevaṁ śuddharis.abhaśuddhadhaivatayoḣ pṙthak |

    36

  • ekaikarūpatā śuddhagāṁdhārakanis.ādayoḣ ‖ 42 ‖

    tathaiva pañcamasyāpi dvairūpyaṁ pṙthagı̄ritam |sādhāran. ākhyagāṁdhārakaiśikyākhyanis.ādayoh. ‖ 43 ‖

    antarābhidhagāṁdhārakākalyākhyanis.ādayoḣ |madhyamasyāpi s.ad. jasya varālı̄madhyamasya ca ‖ 44 ‖

    pratyekaṁ tritrirūpatvamasmābhirūpavarn. itam |nanvetadekarūpādivarn. ane kiṁ phalaṁ tava ‖ 45 ‖

    catuścaturitiślokaparyālocanayā yataḣ |mukhārimelamātrasthāḣ śuddhāḣ sarve svarāḣ sthitāḣ ‖ 46 ‖

    na tu tadvyatiriktānāṁ melānāmekasaptatau |pratimelaṁ ca niyatāḣ saptasvaragatā api ‖ 47 ‖

    asmābhiḣ kalpayis.yante melāścāgre dvisaptatiḣ |tataḣ sakalamelasthasarvasvarajus.āmapi ‖ 48 ‖

    dvāviṁśatiśrutı̄nāṁ ca vibhāgāya mayā kṙtam |aikarūpyadvirūpatvatrirūpatvanirūpan. am ‖ 49 ‖

    nanvāstāmaikarūpyādivarn. anasya prayojanam |s.ād. avaud. uvarāges.u varjyante ye svarāḣ punaḣ ‖ 50 ‖

    37

  • tadāśrayaśrutı̄nāṁ kiṁ tyāgaḣ kiṁ vottarānvayaḣ |atredamuttaraṁ brūmo varjanı̄yasvarāśrayāḣ ‖ 51 ‖

    śrutayo naiva varjyante na ca yāntyuttarasvarān |kiṁ tu varjyasvares.vevānvadhastis.t.hanti tāḣ punah. ‖ 52 ‖

    saṁbhavantyupayoginyaḣ śrutı̄nāṁ gan. anāmake |pratimelaṁ ca yatsaptaniyatasvarasiddhaye ‖ 53 ‖

    dvāviṁśatiśrutı̄nāmapyavaśyaṁ bhāva is.yate |yadyevaṁ s.ād. avatvādivyavasthā naiva saṁbhavet ‖ 54 ‖

    tadā sarve ′pi rāgāḣ syuḣ saṁpūrn. ā eva kevalam |atra saṁgı̄taśāstrārtharahasyamidamucyate ‖ 55 ‖

    vı̄n. āvādanagānādisamaye varjitānsvarān ‖samutplutya samutplutya vādayantyeva vādakāḣ ‖ 56 ‖

    gāyanti gāyakāścātho iti vādivyavasthitiḣ |sarvadā s.ād. ave tyājyasvarān. āṁ parivarjane ‖ 57 ‖

    taduttarasvarān. āṁ tu jananaṁ naiva saṁbhavet |pūrvapūrvasvarābhāve kathaṁ kāryaḣ samudbhavaḣ ‖ 58 ‖

    svaran. āṁ ghat.ate tāvaduttarottarabhāvinām |

    38

  • evaṁ nirūpitāḣ śuddhā vikṙtāśca svarāḣ sphut.am ‖ 59 ‖

    atha svarasamūhātmagrāmalaks.an. amucyate |grāmavad grāma ityevamupacāro vivaks.itaḣ ‖ 60 ‖

    yathā janasamūhasya loke grāma iti prathā |tathā svarasamūho ′tra grāma ityupacaryate ‖ 61 ‖

    kevalasvarabṙndasya grāmatve kathite sati |gāmānayetyādivākyes.vativyāptirbhavedataḣ ‖ 62 ‖

    mūrcchanāśuddhakūt.ākhyatānādyāśraya ityapi |deyaṁ svarasamūhasya viśes.an. amiti sthitiḣ ‖ 63 ‖

    sa ca grāmastridhā tatra syāts.ad. jagrāma ādimaḣ |madhyamagrāmanāmā ′tha gām. dhāragrāmasaṁjñakaḣ ‖ 64 ‖

    trayan. āmapi cetes.āṁ kramāllaks.an. amucyate |s.ad. jagrāmaḣ pañcame svacaturthaśrutisaṁsthite ‖ 65 ‖

    svopāntyaśrutisaṁsthe ′sminmadhyamagrāma is.yate |rimayoḣ śrutimekaikāṁ gāṁdhāraścetsamāśritah. ‖ 66 ‖

    paśrutiṁ dho nis.ādastu dhaśrutiṁ saśrutiṁ śritaḣ |gāṁdhāragrāmamācas.t.e tadā taṁ nārado munih. ‖ 67 ‖

    39

  • grāmes.vetes.u gāṁdhāragrāmo nāsti mahı̄tale |svargaloke paramiti sarves.āmeva saṁmatam ‖ 68 ‖

    asmābhirmadhyamagrāmo ′pyasatprāya itı̄ryate |tathā hi madhyamagrāme viśrutiḣ pañcamaḣ khalu ‖ 69 ‖

    varālı̄madhyamo jātaḣ sa punarlaks.yamārgataḣ |madhyamādiprabhṙtis.u madhyamagrāmajanmasu ‖ 70 ‖

    rāges.u dṙśyate naiva varālı̄madhyamastataḣ |ayukto madhyamagrāmo laks.yamārgavirodhataḣ ‖ 71 ‖

    eka eva tataḣ s.ad. jagrāma ityavadhāryate |grāmāvayavabhūto ′tha mūrcchanādirnirūpyate ‖ 72 ‖

    kramātsvarān. āṁ saptānāmārohaścāvarohan. am |mūrcchanetyucyate tāstu pratimelaṁ ca saptadhā ‖ 73 ‖

    tathā hi s.ad. jamārabhya nis.ādāntādhirohan. āt |nis.ādādis.u s.ad. jāntāvarohānmūrcchanā

    ′ ′dimā ‖ 74 ‖

    evaṁ ris.abhamārabhya s.ad. jāntamadhirohan. āt |s.ad. jādi ris.abhantaṁ cāvarohen. a dvitı̄yakā ‖ 75 ‖

    evameva samunneyaṁ gāṁdhārādisvares.vapi |

    40

  • ataḣ pratisvaraṁ tāvadekaikā mūrcchanā bhavet ‖ 76 ‖

    āhatya vaks.yamān. es.u dvisaptatividhes.vapi |saptasvarasamūhātmameles.u pratimelakam ‖ 77 ‖

    mūrcchanā sapta sapteti veṅkat.ādhvarikalpitam |nirūpyate ′dhunā tānaḣ svaravistāralaks.an. aḣ ‖ 78 ‖

    tāno dvidhā śuddhatānaḣ kūt.atāna iti kramāt |ekaikarāgamātrābhivyaktisaṁpādakastu yaḣ ‖ 79 ‖

    sa śuddhatāna ityuktaḣ kūt.atānaḣ sa ucyate |yastu rāgadvayasphūrtisādhāran. atayā sthitaḣ ‖ 80 ‖

    atha svaraparis.kārānalaṁkārānpracaks.mahe |te ca tris.as.t.iruditāḣ śārṅgadevena sūrin. ā ‖ 81 ‖

    na te punarlaks.yamārge laks.yante kutracittataḣ |as.t.au prasiddhālaṁkārā laks.yante tatra jhompat.aḣ ‖ 82 ‖

    dhruvo mat.hyo rūpakaśca jhampā triput.a eva ca |at.hatālaikatālau cetyas.t.ālaṁkṙtayaḣ smṙtāḣ ‖ 83 ‖

    athaites.āṁ kramen. aiva laks.an. aṁ pratipādyate |jhompat.ākhyena tālena nibaddho jhompat.aḣ smṙtaḣ ‖ 84 ‖

    41

  • tatra jhompat.atāle dvidvyaks.arau dvau drutau tataḣ |laghurekaḣ parijñeyaścaturaks.arasaṁmitaḣ ‖ 85 ‖

    āhatyās.t.āks.aramito jhompat.aḣ syād dvimātrakaḣ |sari, gama, padhanisa, sani, dhapa, magarisa ·

    atra dhruvākhyālaṁkāro dvitı̄yaḣ pratipādyate ‖ 86 ‖

    dhruvatālena saṁbaddho dhruvālaṁkāra ucyate |dhruvatālaḣ punardvedhā nāt.yadan. d. ı̄dhruvastathā ‖ 87 ‖

    vı̄n. avādyadhruvaśceti nāt.yadan. d. ı̄dhruve laghuḣ |caturaks.aravānādau guruḣ paścāddaśāks.araḣ ‖ 88 ‖

    vı̄n. āvādyadhruve tyādau laghū dvau caturaks.arau |tataḣ s.ad. aks.aroccārasāṁmito laghuśekharaḣ ‖ 89 ‖

    caturdaśāks.aramitāvāhatyaitāvubhau dhruvau ‖dhruvayoranayostāvannāt.yadan. d. ı̄dhruvaḣ param ‖ 90 ‖

    prāmān. ikaḣ śāstradṙs.t.aḣ sa eva bhuvi vain. ikaiḣ |vı̄n. āyāṁ vādyate raktilābhāddhātutrayānvitaḣ ‖ 91 ‖

    sarigamagari, sarigari, sarigama,

    rigamapamaga, rigamaga, rigamapa ·

    alaṁkārastṙtı̄yo ′tha laks.yate mat.hyanāmakaḣ |

    42

  • mat.hyatālanibaddho yaḣ sa mat.hya iti kı̄rtitaḣ ‖ 92 ‖

    mat.hyatāle drutastvādāvaks.aradvayasaṁmitaḣ |tato laghū dvau vijñeyau caturaks.arasaṁmitau ‖ 93 ‖

    āhatyta mat.hyatālo ′yaṁ daśāks.aramiti smṙtaḣ

    rūpakākhyaścaturthaścālaṁkāraḣ pratipādyate ‖ 94 ‖

    baddho rūpakatālena rūpakaḣ parikı̄rtitaḣ |ādau druto laghuḣ paścāttāle rūpakanāmake ‖ 95 ‖

    tena rūpakanāmā ′yaṁ vijñātavyaḣ s.ad. aks.araḣ |sari, sarigama, riga, rigamapa ·

    alaṁkāro ′tha jhampākhyaḣ pañcamaḣ pratipādyate ‖ 96 ‖

    jhampatālena saṁyukto jhampālaṁkāra ucyate |jhampatalo dvidhā nāt.yavı̄n. ayoḣ paridṙśyate ‖ 97 ‖

    tatra syānnāt.yajhampāyāmādau tāvadan. udrutaḣ |ekāks.aramitaḣ paścād druto dvyaks.arasaṁmitaḣ ‖ 98 ‖

    tataḣ saptāks.arı̄kālasaṁmito laghuśekharaḣ |vāggeyakārajhampāyāṁ virāmāntadruto mataḣ ‖ 99 ‖

    tryaks.araḣ sa paraṁ saptāks.aroccāran. asaṁmitaḣ |

    43

  • laghuśekharanāmaiko jhampatālāvubhāvimau ‖ 100 ‖

    daśalaghvaks.aroccārasaṁmitāviti nirn. ayaḣ |anayorubhayornāt.yajhampā prāmān. ikı̄ smṙtā ‖ 101 ‖

    tāmeva raktilābhena kṙtvā dhātutrayānvitām |vı̄n. āyāṁ vādayantı̄ha vain. ikā iti nirn. ayaḣ ‖ 102 ‖

    sarigasarisari, ga, mā; rigamarigariga, ma, pā ·s.as.t.hotha triput.o nāmālaṁkāraḣ pratipādyate |

    triput.ākhyena tālena nibaddhastriput.aḣ smṙtaḣ ‖ 103 ‖

    triput.e dvau drutāvādau pṙthagdvyaks.arasaṁmitau |virāmāntadrutaḣ paścādaks.aratrayasaṁmitaḣ ‖ 104 ‖

    āhatya triput.astālo jñeyaḣ saptāks.arı̄mitaḣ |sari, gasa, rigama; riga, mari, gamapa ·

    nirūpyate ′t.hatālākhyo ′laṁkāraḣ saptamo ′dhunā ‖ 105 ‖

    at.hatālena saṁyuktamat.hatālaṁ pracaks.ate |at.hatāle drutau dvidvyaks.arakālāvubhau smṙtau ‖ 106 ‖

    pañcapañcāks.aramitau laghū dvau tadanantaram |caturdaśāks.arı̄kālo jātastenāt.hatālakaḣ ‖ 107 ‖

    sari, iga, asāriga, amāmā; riga, ama, arı̄gama, apāpā ·

    44

  • as.t.amaḣ sphut.amevāthālaṁkāraḣ pratipādyate |ekatālena yuktatvādekatālaḣ prakı̄rtitaḣ ‖ 108 ‖

    ekadrutenaikatāla ekatālasya laks.an. am |laks.ye tvidānı̄metādṙgekatālo na raktidaḣ ‖ 109 ‖

    ityekatālasthāne ′sminnāditālo niveśitaḣ |āditāle tvekalaghuścaturaks.arasaṁmitaḣ ‖ 110 ‖

    evamas.t.āvalaṁkārā laks.itā laks.asaṁmatāḣ |etāndhruvādikānsapta tālānsūlādisaṁjñakān ‖ 111 ‖

    tālaṁ ca jhompat.ākhyānaṁ ragan. aṁ ca kvacitkvacit |gı̄taprakaran. oktes.u gı̄tes.u viniveśayet ‖ 112 ‖

    etannavātiriktāṁstu na gı̄tes.u niveśayet |prābandhes.u ca saṁyojyāstālaprakaran. oditāḣ ‖ 113 ‖

    tālāḣ sūlādikāścaite sarva eveti nirn. ayaḣ |yadyapyas.t.āvalaṁkārā laks.yavartmani saṁprati ‖ 114 ‖

    uktalaks.an. amārgen. a dṙśyante naiva kutracit |tathā ′pyanāgatātı̄tasamākhyānagrahatrayam ‖ 115 ‖

    anusṙtyeva vı̄n. āyāṁ raktilobhena vain. ikaiḣ |

    45

  • laghudrutāderadhunā paurvāparyaṁ samāśritam ‖ 116 ‖

    alaṁkārānnirūpyaivaṁ gamakānvyāharāmahe |svarasya kampo gamakaḣ śrotṙcittasukhāvahaḣ ‖ 117 ‖

    svı̄yasthānaśrutigatacchāyāmanyāśrayāmapi |chāyāṁ gamayatı̄tyes.a gamakaḣ parikı̄rtitaḣ ‖ 118 ‖

    te ca pañcadaśa proktā gamakā bharatātibhiḣ |tirupaḣ sphuritaścaiva kampito lı̄na ityapi ‖ 119 ‖

    āndolito valiścātha tribhinnaḣ kurulāhatau |ullasitaḣ plāvitaśca humphito mudritastathā ‖ 120 ‖

    nāmito miśritaśceti bhedāḣ pañcadaśa smṙtāḣ |atyalpad. amarudhvānakampānukṙtisundaraḣ ‖ 121 ‖

    drutaturyāṁśavegena yuktaḣ kampaḣ svarasya ca |sa eva tirupo nāma gamakaḣ parikı̄rtitaḣ ‖ 122 ‖

    yastu drutatṙtı̄yāṁśavegena sahito bhavet |svarakampaḣ sa evoktaḣ sphurito nāma nāmataḣ ‖ 123 ‖

    dṙśyate sphuritasthāne d. olo loke vikalpitaḣ |laks.an. aṁ tasya d. olasya pūrvācāryairudı̄ritam ‖ 124 ‖

    46

  • d. olo muktāphalasyeva calanaṁ lut.hanātmakam |drutārdhamānavegena svarakampastu kampitaḣ ‖ 125 ‖

    pūrn. adrutapramān. ena vegena sahitastu yaḣ |svarakampaḣ sa evokto gamako lı̄nasaṁjñakaḣ ‖ 126 ‖

    laghupramān. avegena svarakampastu yo bhavet |tadāndolitanāmānāṁ gamakaṁ tadvido viduḣ ‖ 127 ‖

    nānāvakragatasvairabhinnavegaspṙśāṁ tu yaḣ |kampaḣ svarān. āṁ sa punarvalirityabhidhı̄yate ‖ 128 ‖

    valireva ṙjurbhūtvā kurulo nāma kathyate |akleśenaiva mandrādisthānatritayasaṁspṙśām ‖ 129 ‖

    svarān. āṁ kampanaṁ loke tribhinna iti kathyate |prāgagrimasvarādvegānnivṙttastvāhato mataḣ ‖ 130 ‖

    ya uttarottarāngacchetkramen. aiva svarotkarān |tamullāsitanāmānāṁ gamakaṁ bruvate budhāḣ ‖ 131 ‖

    plutapramān. avegena kampo yaḣ plāvitastu saḣ |manojñatarahuṁkāragarbhitasvarakampanam ‖ 132 ‖

    humphitaṁ nāma gamakaṁ gamakajñāḣ pracaks.ate |

    47

  • yo jāyate svare kampastvadharadvayamudran. āt ‖ 133 ‖

    mudrito nāma gamakaḣ sa eva samudāhṙtaḣ |mandro yastvavarohen. a svarakampaḣ sa nāmitaḣ ‖ 134 ‖

    etes.āṁ miśran. ājjñeyo gamako miśran. ābhidhaḣ |tadevaṁ mūrcchanāgrāmagamakādiprabhedavān ‖ 135 ‖

    svaro nirūpitaḣ so ′yaṁ svaraḣ proktaścaturvidhaḣ |vādo saṁvādyapi tathā vivādı̄ cānuvādyatha ‖ 136 ‖

    prayoge bahudā ′ ′vṙttaḣ svaro vādı̄ti kathyate |śrutayo dvādaśās.t.au vā yayorantaragocarāḣ ‖ 137 ‖

    mithaḣ saṁvādinau tau cetyevaṁ saṁvādilaks.an. am |evaṁ spas.t.ayituṁ vı̄n. āprastārastāvaducyate ‖ 138 ‖

    likhed dvāviṁśatiṁ tiryagrekhāstatra ca vāmataḣ |yadvā daks.in. ato vā

    ′pi bhavanti dve ca viṁśatiḣ ‖ 139 ‖

    rekhāgrān. yatra vāme vā daks.in. e vā yathāmati |vidyamānāni rekhāgrān. yādāya dve ca viṁśatim ‖ 140 ‖

    likhites.u svarāñśuddhavikṙtāndvādaśātmakān |dvādaśānāmapi svasyādyaks.araistatra likhyate ‖ 141 ‖

    48

  • saṁketa iti niḣśaṅkaṁ veṅkat.ādhvarin. oditam |svares.u likhites.vevaṁ yayostu svarayordvayoḣ ‖ 142 ‖

    svasyādhāraśrutiṁ tyaktvā madhye dvādaśa vā ′tha vā |as.t.au cā

    ′pyupalabhyante śrutayastu tayordvayoḣ ‖ 143 ‖

    mithaḣ saṁvāditā jñeyā sarvatrāvevamis.yate |samau sapau ridhau caiva nigau saṁvādinau mithaḣ ‖ 144 ‖

    evaṁ śuddhasvares.ūktaḣ saṁvādisvaranirn. ayaḣ |sādhāran. ākhyagāṁdhārakaiśikyākhyanis.ādayoh. ‖ 145 ‖

    tathaivāntarakākalyoḣ saṁvādo vikṙtes.vapi |śuddhars.abhen. a saṁvādı̄ varālı̄madhyamastathā ‖ 146 ‖

    śuddhasya madhyamaḣ śuddhanis.ādaścetyubhau svarau |śrutyas.t.akenāntaritāvapi saṁvādino na hi ‖ 147 ‖

    evaṁ saṁvādilaks.moktaṁ vivādı̄ laks.yate′dhunā |

    ekaśrutyantaritatā yayostu svarayordvayoḣ ‖ 148 ‖

    tayormitho vivāditvamevaṁ sarvatra kalpayet |rigau dhanı̄ ca śuddhes.u svarau syātāṁ vivādinau ‖ 149 ‖

    sādhāran. āntarau caiva kaiśikı̄kākalı̄svarau |

    49

  • mitho vivādinau jñeyau vikṙtes.u svares.vapi ‖ 150 ‖

    vivādivādisaṁvādibhinnāḣ syuranuvādinaḣ |caturvidhasvares.ves.u vādı̄ rājā prakı̄rtyate ‖ 151 ‖

    saṁvādı̄ tvanusāritvādasyāmātyo vidhı̄yate |vivādı̄ viparı̄tatvāddhı̄rairuktau ripūpamaḣ ‖ 152 ‖

    svarūpamardanaṁ tena prayoge syādvivādinaḣ |svarūpamardanābhāve gı̄taraktirna labhyate ‖ 153 ‖

    śatrūpamardane hi syādrājñāṁ loke prakāśanam |nṙpāmātyānusāritvādanuvādı̄ tu bhṙtyavat ‖ 154 ‖

    iti śrı̄madadvaitavidyācāryasāgnicityasarvatomukhātirātra-

    sāgnicityāptavājapeyayājigovindadı̄ks. ita-

    nāgamāmbikāvaradvitı̄yanandanasya sāgnicityasarvakratuyāji-

    yajñanārāyan. adı̄ks. itāvyavahitānujasyācyuta-

    vijayarāghavabhūpālapreritasya veṅkat.eśvaradı̄ks. itasya

    kṙtau caturdan. dı̄prakāśikāyāṁ

    tṙtı̄yaṁ svaraprakaran. aṁ saṁpūrn. am |

    zzzzzzzzzzzzzzz

    50

  • caturthaṁ melaprakaran. am |

    tṙtı̄yesminprakaran. e svarāḣ samyaṅ nirūpitāḣ |atha prakaran. e turye kurve melanirūpan. am ‖ 1 ‖

    s.ad. jasvarasya purataścatvāraḣ kramaśaḣ svarāḣ |ris.abhākhyānakāḣ kecitgāṁdhārākhyānakāśca te ‖ 2 ‖

    tatrādho naiva gāṁdhāraścaturtho ris.abho na hi |ris.abhāvapi gāṁdhārau dvitı̄yakatṙtı̄yakau ‖ 3 ‖

    dvitı̄yaṁ vā catirthaṁ vā vyapeks.ya syāttṙtı̄yakaḣ |ris.abhākhyaḣ sa eva syādgām. dharo

    ′peks.ya cādimam ‖ 4 ‖

    tṙtı̄ye ris.abhākhyānaścaturthāpeks.ayā bhavet |sa hi vyapeks.ya gāṁdhāraḣ prathamaṁ vā dvitı̄yakam ‖ 5 ‖

    evaṁ ca sati nis.pannaṁ dvitı̄yakatṙtı̄yayoḣ |gāṁdhāratvaṁ ca ris.abhabhūyamityeva nirn. ayaḣ ‖ 6 ‖

    tasmadādyadvitı̄yau ca tṙtı̄yaścars.abhā matā |tes.vādyo gaularis.abhaḣ śrı̄rāgaris.abhaḣ paraḣ ‖ 7 ‖

    tṙtı̄yo nāt.aris.abha iti laks.yavidāṁ matam |

    51

  • ādyaḣ śuddhars.abhaḣ pañcaśrutikars.abhasam. jñakaḣ ‖ 8 ‖

    dvitı̄yaśca tṙtı̄yaḣ s.at.śrutikars.abha ucyate |laks.an. ajñairmayoktāste trayo rarirusaṁjñakāḣ ‖ 9 ‖

    dvitı̄yaśca tṙtı̄yaśca caturthaśca trayaḣ svarāḣ |sāmānyataḣ syurgāṁdhārāstes.vādyo laks.yavedibhiḣ ‖ 10 ‖

    prokto mukhārigāṁdhāro dvitı̄yo bhairavı̄yutaḣ |gāṁdhāro ′tha tṙtı̄yastu gaulagām. dhāra ucyate ‖ 11 ‖

    laks.an. ajñaistu tes.vādyaḣ śuddhagāṁdhāra ucyate |sādhāran. ākhyagāṁdhāro dvitı̄yaḣ parikı̄rtitaḣ ‖ 12 ‖

    tṙtı̄yo ′ntaragāṁdhāra ityahaṁ tu vadāmi tān |kramādgagigunāmnastrı̄nmelaprastārasiddhaye ‖ 13 ‖

    ebaṁ ca s.ad. jātpurato nivasastu caturs.vapi |svares.u prathamāditritayaṁ ris.abhanāmakam ‖ 14 ‖

    gāṁdhārākhyaṁ dvitı̄yāditrayamityeva nirn. ayaḣ |caturs.vetes.u jātasya rarirvākhyānaśālinaḣ ‖ 15 ‖

    gāṁdhāratritayasyāpi pūrvāṅgākhyā mayā kṙtā |kathaṁ dvitı̄yo ris.abho gāṁdhāraḣ prathamo bhavet ‖ 16 ‖

    52

  • kathaṁ tṙtı̄yo ris.abho gāṁdhāraḣ syād dvitı̄yakaḣ |viruddhatvātturaṅgatvagotvayoriva sarvathā ‖ 17 ‖

    kathaṁ syādris.abhatvena gāṁdhāratvasya saṁgatiḣ |kiṁ ca svares.u caturs.u ris.abhau dvau parāvubhau ‖ 18 ‖

    gāṁdhārāviti yuktaṁ syāttatkathaṁ ris.abhāstrayaḣ |gāṁdhārāstraya ityuktamiti cedatra vacmyaham ‖ 19 ‖

    viruddhe nars.abhatvaṁ ca gāṁdhāratvamubhe ime |kiṁ tu sāpeks.akau dharmau syātāmekatra tena tau ‖ 20 ‖

    yathā catvara ekasya tanujāḣ sarva eva hi |jyes.t.hā api kanis.t.hāḣ syustatra cādyastu nānujaḣ ‖ 21 ‖

    na caturthaḣ pūrvajaḣ syād dvirūpāvitaravubhau |tṙtı̄yaṁ vā caturthaṁ vā vyapeks.ya syād dvitı̄yakaḣ ‖ 22 ‖

    putre jyes.t.haḣ sa eva syātkanis.t.ho′peks.ya cādimam |

    dvitı̄yo jyes.t.hatāyuktaścaturthāpeks.ayā bhavet ‖ 23 ‖

    sa evāvarajo ′peks.ya prathamaṁ ca dvitı̄yakam |prathamādyāstrayastasmādyathā jyes.t.hā bhavantyamı̄ ‖ 24 ‖

    dvitı̄yādyāstrayaḣ putrāḣ kanı̄yāṁso yathā ′bhavan |

    53

  • eveṁ trayo ′tra ris.abhā jyes.t.hakalpā bhavantyamı̄ ‖ 25 ‖

    kanis.t.hakalpā gāṁdhārāstrayo′pyatra bhavantyamı̄ |

    caturs.ves.u svares.vetau dvitı̄yakatṙtı̄yakau ‖ 26 ‖

    ris.abhāvapi gāṁdhārau syātāṁ tasmātsamañjasam |tadūrdhve parvan. i bhavanpañcame śuddhamadhyamaḣ ‖ 27 ‖

    masaṁjñako mayāproktastadūrdhve parvan. i sthitaḣ |s.as.t.he varālı̄rāgasya kurvān. aḣ pratibhāsanam ‖ 28 ‖

    dvitı̄yo madhyamaḣ prokto misaṁjñaḣ sa mayā kṙtaḣ |saptame parvan. i vasanpañcamaḣ syātpasaṁjñakaḣ ‖ 29 ‖

    pañcamasya purastātsyuścatvāraḣ kramaśaḣ svarāḣ |dhaivatāśca nis.ādāśca nis.ādastatra nādimaḣ ‖ 30 ‖

    na caturtho dhaivataḣ syād dvirūpāvitaravubhau |dhaivatau ca nis.ādau ca kathyete śāstrakovidaiḣ ‖ 31 ‖

    tṙtı̄yaṁ vā caturthaṁ vā vyapeks.ya syād dvitı̄yakaḣ |dhaivatākhyaḣ sa eva syānnis.ādo

    ′peks.ya cādimam ‖ 32 ‖

    tṙtı̄yo dhaivatākhyanaścaturthāpeks.ayā bhavet |sa evādyaṁ dvitı̄yaṁ vā vyapeks.ya syānnis.ādakaḣ ‖ 33 ‖

    54

  • evaṁ ca sati nis.pannaṁ dvitı̄yakatṙtı̄yayoḣ |dhaivatatvaṁ nis.ādatvamubhayorubhayoḣ pṙthak ‖ 34 ‖

    tasmadādyadvitı̄yau ca tṙtı̄yaścāpi dhaivatāḣ |gauladhaivata ādyaḣ syātparaḣ śrı̄rāgadhaivataḣ ‖ 35 ‖

    tṙtı̄yastatra nāt.asya dhaivato laks.yavinmate |śuddhadhaivata ādyo ′nyaḣ pañcaśrutikadhaivataḣ ‖ 36 ‖

    tṙtı̄yo laks.an. ajñaiḣ s.at.śrutiko dhaivataḣ smṙtaḣ |asmanmate trayaste syuḣ kramāddhadhidhusaṁjñakāḣ ‖ 37 ‖

    dvitı̄yaśca tṙtı̄yaśca caturthaśca svarāstrayaḣ |sāmānyato nis.ādāḣ syustes.vādyo laks.yavedinām ‖ 38 ‖

    mate mukhārirāgasya nis.ādo′tha dvitı̄yakaḣ |

    prokto nis.ādo bhairavyā gaularāganis.ādakaḣ ‖ 39 ‖

    tṙtı̄yo laks.an. ajñānāṁ mate tes.u prakı̄rtitaḣ |ādyaḣ śuddhanis.ādo

    ′nyaḣ kaiśikyākhyanis.ādakaḣ ‖ 40 ‖

    syātkākalı̄nis. ādo′nyastṙtı̄yaḣ parikı̄rtitaḣ |

    ete trayo mayā tūktāḣ kramānnaninusaṁjñakāḣ ‖ 41 ‖

    evaṁ ca pañcamāgre ′tha nivasastu caturs.vapi |

    55

  • svares.u prathamāditritayaṁ dhaivatanāmakam ‖ 42 ‖

    nis.ādākhyaṁ dvitı̄yāditrayamityeva nirn. ayaḣ |caturs.vetes.u jātasya dhadhidhvākhyānaśālinaḣ ‖ 43 ‖

    nis.ādatritayasyāpi naninvakhyanaśālinaḣ |uttarāṅābhidhā proktā melaprastārasiddhaye ‖ 44 ‖

    śaṅkā caiva samādhānamubhayaṁ pūrvavadbhavet |melo nāma sa ko veti praśnasyottaramucyate ‖ 45 ‖

    niyamenaiva saṁgrāhyaḣ s.ad. jastatpurataḣ kramāt |vidyamānes.u caturs.u svares.vanyatarāvubhau ‖ 46 ‖

    tatrars.abhaḣ pūrvabhavo gāṁdhārastvanujo bhavet |dvayormadhyamayorekaḣ saṁgrāhyo madhyamo bhavet ‖ 47 ‖

    niyamena hi saṁgrāhyāḣ pañcamastatpuraḣ sthitaḣ |svarāḣ kramen. a catvārastes.u cānyatarāvubhau ‖ 48 ‖

    saṁgrāhyaḣ pūrvajāto ′tra dhaivataḣ parikı̄rtitaḣ |paścādbhavo nis.ādaḣ syāditi sapta svarāśca ye ‖ 49 ‖

    tes.āṁ ca melanaṁ melo gı̄tavidbhiḣ prakı̄rtitaḣ |bhedā dvisaptatistasya bhavantyasmābhirı̄ritaḣ ‖ 50 ‖

    56

  • yenopāyena melāste dvisaptatiriti sphut.āḣ |tamupāyaṁ pravaks.yāmi laks.yajñasukhabuddhaye ‖ 51 ‖

    ragau ragı̄ ragū caiva rigı̄ rigū rugū tathā |s.ad. bhedā iti pūrvāṅge dras.t.avyaṁ gı̄takovidaiḣ ‖ 52 ‖

    dhanau dhanı̄ dhanū caiva dhinı̄ dhinū dhunū tathā |uttarāṅge ′pi s.ad. bhedā dras.t.avyā gı̄takovidaiḣ ‖ 53 ‖

    pūrvāṅgagatas.ad. bhedāḣ s.ad. jādyāḣ syuḣ pṙthakpṙthak |uttarāṅgasya s.ad. bhedāḣ pañcamādyāḣ pṙthakpṙthak ‖ 54 ‖

    ādyaḣ pūrvāṅgago bheda uttarāṅgasthitaiḣ kramāt |yojyate yadi s.ad. bhedaiḣ s.an. melāḣ saṁbhantyatah. ‖ 55 ‖

    pūrvāṅgasya dvitı̄yo ′pi bhedastenaiva vartmanā |saṁyojyate yadi tadā s.an. melāḣ saṁbhavantyataḣ ‖ 56 ‖

    evaṁ tṙtı̄yo bhedo ′pi s.an. melotpādako bhavet |caturtho ′pi tathaiva syātpañcamo ′pyevameva hi ‖ 57 ‖

    evaṁ s.as.t.ho′pi vijñeyaḣ s.an. melotpattikāran. am |

    ataḣ pūrvāṅgabhedānāṁ s.an. n. āmapi pṙthakpṙthak ‖ 58 ‖

    uttarāṅgasthitaiḣ s.ad. bhirbhedaiḣ saṁyojane kṙte |

    57

  • s.at.s.an. melaprakāren. a melāḣ s.at.trim. śadāgatāḣ ‖ 59 ‖

    s.at.triṁśanmelakes.ves.u pratimelaṁ ca madhyamaḣ |masaṁjño yadi madhye syātpūrvamelābhidhāstadā ‖ 60 ‖

    etes.veva tu s.at.triṁśanmeles.u pratimelakam |masaṁjñamadhyamasthāne misaṁjño yadi madhyamaḣ ‖ 61 ‖

    niveśyate tadā tes.āṁ bhaveduttaramelatā |ityasmābhiḣ samunnı̄tā jātā melā dvisaptatiḣ ‖ 62 ‖

    nanu tyaktvā masaṁjñaṁ tu kevalaṁ madhyamaṁ punaḣ |misaṁjñakasya tatsthāne madhyamasya niveśanāt ‖ 63 ‖

    ta eva pūrvamelāḣ kiṁ bhavantyuttaramelakāḣ |iti cokte sadṙs.t.āntaṁ parihāraṁ pracaks.mahe ‖ 64 ‖

    kat.āhasaṁbhṙtaṁ ks. ı̄raṁ kevalaṁ dadhibindunā |yathā saṁyogamāsādya dadhibhāvaṁ prapadyate ‖ 65 ‖

    tathaiva pūrvamelāste madhyamena misaṁjñinā |kevalenāpi saṁyuktā bhajantyuttaramelatām ‖ 66 ‖

    dvisaptateśca melānāṁ prastāraṁ laks.aye′dhunā |

    s.at. paṅktı̄rvilikhetpūrvaṁ s.an. melotpattisiddhaye ‖ 67 ‖

    58

  • ekaikasyāṁ paṅktikāyāṁ sapta sapta gṙhālm̃. likhet |catus.kamekamevaṁ ca sati nis.padyate punaḣ ‖ 68 ‖

    tathaivaikādaśānyāni catus.kān. i likhetkramāt |catus.kān. i tadetāni jātāni dvādaśa sphut.am ‖ 69 ‖

    dvādaśasvapi caites.u catus.kes.u sthitāḣ grahāḣ |sapta sapta hi tes.vādyadvitı̄yakatṙtı̄yakāḣ ‖ 70 ‖

    gṙhāḣ pūrvāṅgasaṁyuktāḣ kartavyā iti nirn. ayaḣ |pañcamā atha s.as.t.hāśca saptamāśca gṙhāstathā ‖ 71 ‖

    uttarāṅgen. a saṁyuktāḣ kartavyā iti nirn. ayaḣ |caturthāḣ pūrvameles.u masaṁjñena yutā gṙhāḣ ‖ 72 ‖

    ta evottarameles.u misaṁjñena yutā matāḣ |tataśca dvādaśasves.u catus.kes.ūktavartmanā ‖ 73 ‖

    jātāḣ praticatus.kaṁ ca s.at.s.an. melaprakārataḣ |melāḣ dvisaptatiḣ śrı̄madveṅkat.ādhvarikalpitāh. ‖ 74 ‖

    tadevamanayā rı̄tyā melānāṁ ca dvisaptatiḣ |sphut.aprabuddhaye ′smābhiḣ svares.u dvādaśasvapi ‖ 75 ‖

    ragau rigı̄tyevamādyaḣ saṁketaḣ parikalpitaḣ |

    59

  • tatsaṁketaprakāren. a svares.u dvādaśasvapi ‖ 76 ‖

    sapta sapta samādāya pratimelamapi svarān |vidyād dvisaptatiṁ melānuktaprastāravartmanā ‖ 77 ‖

    atha vijñāya tatvena melānedvyadhikasaptatim |tes.āṁ prayogasamaye ragau rigı̄ti matkṙtaḣ ‖ 78 ‖

    saṁketo naiva saṁgrāhyaḣ kiṁ tu pūrvaprasiddhaye |vyavahāraḣ sarigamapadhanı̄tyeva saṁjñayā ‖ 79 ‖

    dvisaptateśca melānāṁ kartavya iti nirn. ayaḣ |nanu dvisaptatirmelā bhavatā parikalpitāḣ ‖ 80 ‖

    prasiddhāḣ punaretes.u melāḣ katicideva hi |dṙśyante nanu sarve ′pi tena tatkalpanaṁ vṙthā ‖ 81 ‖

    kalpanāgauravanyāyāditi cedidamucyate |anantāḣ khalu deśāstaddeśasthā api mānavāḣ ‖ 82 ‖

    tes.u sāṁgı̄takairuccāvacasaṁgı̄takovidaiḣ |ye kalpayis.yamān. āśca kalpyamānāśca kalpitāḣ ‖ 83 ‖

    asmadādibhirajñātā ye ca śāstraikagocarāḣ |ye ca deśı̄yarāgāstadrāgasāmānyamelakāḣ ‖ 84 ‖

    60

  • yena pantuvarālyākhyakalyān. ipramukhā api |nānādeśı̄yarāgāstadrāgasāmanyamelakān ‖ 85 ‖

    saṁgrahı̄tuṁ samunnı̄tā ete melā dvisaptatiḣ |tataścaites.u vaiyarthyaśaṅkā kiṁkāran. aṁ bhavet ‖ 86 ‖

    na hi saṁghat.ate vṙttaratnākaranirūpite |tatra prastāralabdhānāṁ vṙttānāṁ nikurumbake ‖ 87 ‖

    asmadādiprasiddhānyavṙttavaiyarthyaśaṁsanam |na hi saṁghat.ate tālaprastārajanite punaḣ ‖ 88 ‖

    tālajāle prasiddhānyatālavaiyarthyaśaṁsanam |yadi kaścinmadunnı̄tamelebhyastaddvisaptateḣ ‖ 89 ‖

    nyūnaṁ vā ′pyadhikaṁ vā ′pi prasiddhairdvādaśasvaraiḣ |kalpayenmelanaṁ tarhi mamāyāso vṙthā bhavet ‖ 90 ‖

    na hi tatkalpane phālalocano ′pi pragalbhate |tasmādyathaikapañcāśadvarn. āḣ syurmātṙkābhidhāḣ ‖ 91 ‖

    na hı̄yante na vardhante tathā melā dvisaptatiḣ |evaṁ sāmānyato melāḣ proktā hyadhikasaptatiḣ ‖ 92 ‖

    athaites.veva ye melā laks.yavartmani viśrutāḣ |

    61

  • tes.vahaṁ katicinmelālm̃. laks.yalaks.an. asam. gatān ‖ 93 ‖

    pratimelamapi spas.t.aṁ śrutı̄dvāviṁśatiṁ tathā |laks.an. aṁ vacyate paścāduddeśastāvadāditaḣ ‖ 94 ‖

    pūrvoktamelaprastāraḣ kramen. a kriyate ′dhunā |ādimaḣ sarvamelānāṁ mukhārı̄mela ucyate ‖ 95 ‖

    melaḣ sāmavarālyākhyarāgasyātaḣ paraṁ mataḣ |tato bhūpālamelo ′tha hejjujjı̄mela ı̄ritaḣ ‖ 96 ‖

    vasantabhairavı̄melo gaulamelastataḣ param |bhairavı̄mela āharyā melaḣ śrı̄rāgamelakaḣ ‖ 97 ‖

    kāmbhojimelo melo ′tha śaṁkarabharan. asya ca |sāmantamelo deśāks. ı̄melo nāt.asya melakaḣ ‖ 98 ‖

    melaḣ śuddhavarālyākhyarāgasyātaḣ paraṁ mataḣ |melaḣ pantuvarālyāśca śuddharāmakriyāyutaḣ ‖ 99 ‖

    melaḣ siṁharavākhyo ′smatsṙs.t.arāgasya melakaḣ ‖kalyān. ı̄rāgamelaścetyāhatyaikonaviṁśatiḣ ‖ 100 ‖

    asmādatiprasiddhanāṁ deśabhedapracārin. ām |uccāvacānāṁ rāgān. āṁ melastāvad dvisaptatau ‖ 101 ‖

    62

  • meles.u pūrvameles.u śārı̄rānugun. atvataḣ |buddhimadbhiḣ samunneyā iti sarvaṁ samañjasam ‖ 102 ‖

    yadvā sāmantarāgo ′yaṁ śrı̄rāge melake gataḣ |rāgaprakaran. e brūmo rāgānmelaviśes.ajān ‖ 103 ‖

    uddis.t.ānāṁ tu melānāmadhunā laks.ma caks.mahe |pratimelamatispas.t.aṁ śrutı̄rdvāviṁśatiṁ tathā ‖ 104 ‖

    śuddhaiḣ saptasvarairyukto mukhārı̄mela ucyate |catuścatuścatuścaiva s.ad. jamadhyamapañcamāḣ ‖ 105 ‖

    dve dve nis.ādagāṁdhārau tristrı̄ ris.abhadhaivatau |ityasya śrutayaḣ pūrvairdvāviṁśatirudāhṙtāḣ ‖ 106 ‖

    pūrvoktamelaprastāre bhedo ′yaṁ prathamo mataḣ |

    iti mukhārı̄melaḣ ‖ 1 ‖

    s.ad. jaḣ śuddhāśca rigamāḣ śuddhau pañcamadhaivatau ‖ 107 ‖

    nis.ādaḣ kākalı̄nāmetyetairyuktaḣ svaraistu yaḣ |melaḣ sāmavarālyākhyarāgasyāyamudāhṙtaḣ ‖ 108 ‖

    s.ad. ja ekars.abhe tisro dve ge ca mapayoḣ pṙthak |catasraśca catasraśca dhe tisraḣ pañca nau smṙtāḣ ‖ 109 ‖

    63

  • ityasya śrutayo jñeyā dvāviṁśatiriti sphut.am |pūrvoktamelaprastāre bhedo ′yaṁ syāttṙtı̄yakaḣ ‖ 110 ‖

    iti sāmavarālı̄melaḣ ‖ 2 ‖

    s.ad. jaḣ śuddhars.abhaḣ sādhāran. agāṁdhāra eva ca |śuddhāśca mapadhā jñeyāḣ kaiśikyākhyo nis.ādakaḣ ‖ 111 ‖

    ebhiḣ saptasvarairyuktaḣ prokto bhūpālamelakaḣ |tisrastisraśca tisraśca tisraḣ sarigamāśrayāḣ ‖ 112 ‖

    catasraḣ pañcame tisro dhaivate tisra eva nau |ityasya śrutayo jñeyā dvāviṁśatiriti sphut.am ‖ 113 ‖

    pūrvoktamelaprastāre jāto bhedo ′yamas.t.amaḣ |

    iti bhūpālamelaḣ ‖ 3 ‖

    gām. dharo ′ntaranāmā ′nye svarāḣ śuddhāḣ prakı̄rtitāḣ ‖ 114 ‖

    etāvansvarasaṁbhūto hejjujjı̄mela ı̄ritaḣ |s.ad. je ca tisra ṙs.abhe tisro ge pañca madhyame ‖ 115 ‖

    ekā syātpe catasraḣ syurdha tisro dve nis.ādake |ityasya śrutayo jñeyā dvāviṁśatiriti sphut.am ‖ 116 ‖

    ayaṁ trayodaśo bhedo melaprastārake bhavet |

    64

  • iti hejjujjimelaḣ ‖ 4 ‖

    s.ad. jaḣ śuddhars.abhaścaiva gām. dāro′ntarasaṁjñakaḣ ‖ 117 ‖

    śuddhāśca mapadhāḣ kaiśikyābhidhāno nis.ādakaḣ |vasantabhairavı̄melaḣ svarairetaiḣ samutthitaḣ ‖ 118 ‖

    s.ad. je tisrastu ris.abhe tisro ge pañca madhyame |ekaiva pe catasraḣ syustisrastisro dhaniśritāḣ ‖ 119 ‖

    ityasya śrutayo jñeyā dvāviṁśatiriti sphut.am |ayaṁ ca melaprastāre jñeyo bhedaścaturdaśa ‖ 120 ‖

    iti vasantabhairavı̄melaḣ ‖ 5 ‖

    s.ad. jaḣ śuddhars.abhaścaiva gāṁdhāro′ntarasaṁjñakaḣ |

    mapadhākhyāḣ svarāḣ śuddhāḣ kākalyākhyanis.ādakaḣ ‖ 121 ‖

    etāvatsvarasaṁbhūto gaulamelaḣ prakı̄rtitaḣ ‖ekā s.ad. je ti ris.abhe tisro ge pañca madhyame ‖ 122 ‖

    ekaiva pe catasraḣ syustisro dhe pañca nau matāḣ |itasya śrutayo jñeyā dvāviṁśatiriti sphut.am ‖ 123 ‖

    ayaṁ pañcadaśo bhedo melaprastārake smṙtaḣ |

    iti gaulamelaḣ ‖ 6 ‖

    65

  • s.ad. jaśca pañcaśrutikars.abhaḣ sādhāran. āhvayaḣ ‖ 124 ‖

    gāṁdhāro madhyamaḣ śuddhaḣ pañcamaḣ śuddhadhaivataḣ |kaiśikyākhyanis.ādaścetyetāvatsvarasaṁbhavaḣ ‖ 125 ‖

    bhairavı̄ nāma rāgaḣ syāditi melasamāhvayaḣ |s.ad. je tisra ṙs.abhe pañcaikā ge tisro madhyame ‖ 126 ‖

    catasraḣ pe dhe ca tisro nis.āde tisra eva ca |ityasya śrutayo ′smabhirdvāvim. śatirudı̄ritāḣ ‖ 127 ‖

    viṁśabhedakasaṁbhūto melaprastārake smṙtaḣ |

    iti bhairavı̄melaḣ ‖ 7 ‖

    s.ad. jaśca pañcaśrutiko ris.abhaśca tathā paraḣ ‖ 128 ‖

    sādhāran. ākhyagāṁdhāraḣ śuddhāśca mapadhāstathā |kākalyākhyanis.ādaścetyāharı̄melake svarāḣ ‖ 129 ‖

    ekā s.ad. je′tha ris.abhe pañca ge tvekikā matā |

    tisraścatasro mapayordhe tisraḣ pañca nau smṙtāḣ ‖ 130 ‖

    ityasya śrutayo ′smābhirdvāviṁśatirudāhṙtāḣ |bhedo ′yamekavim. śo ′smanmelaprastārake smṙtaḣ ‖ 131 ‖

    ityāharı̄melaḣ ‖ 8 ‖

    66

  • s.ad. jaśca pañcaśrutiris.abhākhyaḣ svaraḣ paraḣ |sādhāran. ākhyagāṁdhāraḣ śuddhau madhyamapañcamau ‖ 132 ‖

    catuḣśrutirdhaivataśca kaiśikyākhyanis.ādakaḣ |etaiḣ saptasvarairjātaḣ śrı̄rāgasya tu melakaḣ ‖ 133 ‖

    tisraḣ s.ad. je′tha ris.abhe pañca ge tvekikaiva me |

    tisraḣ pe tu catasraḣ syurdhe pañcaikaiva nau smṙtāḣ ‖ 134 ‖

    ityasya śrutayo ′smābhirdvāviṁśatirudāhṙtāḣ |ayaṁ dvāviṁśako bhedo melaprastārake bhavet ‖ 135 ‖

    iti śrı̄rāgamelaḣ ‖ 9 ‖

    s.ad. jo′tha pañcaśrutiko ris.abho

    ′ntarasaṁjñakaḣ |gāṁdhāraśca mapau śuddhau pañcaśrutikadhaivataḣ ‖ 136 ‖

    kaiśikyākhyanis.ādaśca kāmbhojı̄melake svarāḣ |s.ad. je tisrastu ris.abhe pañca tisrastu ge smṙtāḣ ‖ 137 ‖

    ekaiva me catasraḣ pe dhe pañcaikā nis. ādake |ityasya śrutayo ′smābhirdvāvim. śatirudı̄ritāḣ ‖ 138 ‖

    as.t.aviṁśatyayaṁ bhedo melaprastārake smṙtaḣ |

    iti kāmbhojı̄melaḣ ‖ 10 ‖

    67

  • s.ad. jaśca pañcaśrutiko ris.abhaścāntarābhidhaḣ ‖ 139 ‖

    gāṁdhārastu mapau śuddhau pañcaśrutikadhaivataḣ |kākalyākhyanis.ādaścetyetāvatsvarasaṁbhavaḣ ‖ 140 ‖

    śaṁkarābharan. ākhyānarāgarājasya melakaḣ |s.ad. ja ekars.abhe pañca tisro ge tvekikaiva me ‖ 141 ‖

    catasraḣ pe pañca dhe ca nis.āde tisra eva ca |ityasya śrutayo ′smābhirdvāvim. śatirudāhṙtāḣ ‖ 142 ‖

    ekonatriṁśabhedo ′yaṁ melaprastārake smṙtaḣ |

    iti śaṁkarābharan. amēlaḣ ‖ 11 ‖

    s.ad. jaḣ pañcaśrutiścātha ris.abho′ntaranāmakaḣ ‖ 143 ‖

    gāṁdhāraśca mapau śuddhau s.at.śrutirdhaivatastathā |kākalyākhyanis.ādaśca svarāḣ sāmantamelake ‖ 144 ‖

    s.ad. ja ekars.abhe pañca tisro ge caikikā ca me |catasraḣ pañcame dhe tu s.at. tathā dvau nis.ādake ‖ 145 ‖

    ityasya śrutayo ′smābhirdvāviṁśatirudı̄ritāḣ |pūrvoktamelaprastāre trim. śabhedo ′yamucyate ‖ 146 ‖

    iti sāmantamelaḣ ‖ 12 ‖

    68

  • s.ad. jaḣ s.at.śrutiko nāma ris.abho′ntarasaṁjñakaḣ |

    gāṁdhārastu mapau śuddhau pañcaśrutikadhaivataḣ ‖ 147 ‖

    kākalyākhyanis.ādaścetyetāvatsvarasaṁbhavaḣ |deśāks. ı̄ nāma rāgaḣ syāditi melasamāhvayaḣ ‖ 148 ‖

    ekā s.ad. je ca ris.abhe s.ad. ge dve caikikā ca me |catasraḣ pe pañca dhe ca nis.āde tisra eva ca ‖ 149 ‖

    ityasya śrutayo ′smābhirdvāviṁśatirudı̄ritāḣ |pañcatriṁśakabhedo ′yaṁ melaprastārake smṙtaḣ ‖ 150 ‖

    iti deśāks. ı̄melaḣ ‖ 13 ‖

    s.ad. jaḣ s.at.śrutiko nāma ris.abho′ntarasaṁjñakaḣ |

    gāṁdhārastu mapau śuddhau s.at.śrutidhaivataḣ svaraḣ ‖ 151 ‖

    kākalyākhyanis.ādaścetyetāvatsvarasaṁbhavaḣ |nāt.ābhidhānarāgaḣ syāditi melasamāhvayaḣ ‖ 152 ‖

    ekā s.ad. je ca ris.abhe s.ad. ge dve caikitā ca me |catasraḣ pañcame dhe ca s.at. tathā dve nis.ādake ‖ 153 ‖

    ityasya śrutayo ′smābhirdvāviṁśatirudı̄ritāḣ |s.at.triṁśabhedasaṁbhūto melaprastarake smṙtaḣ ‖ 154 ‖

    69

  • iti nāt.amelaḣ ‖ 14 ‖

    varālı̄madhyamaścātha kākalyākhyanis.ādakaḣ |śes. āḣ śuddhasvarāḣ śuddhavarālı̄melasam. jñakaḣ ‖ 155 ‖

    s.ad. ja ekars.abhe tisro gāṁdhāre dve ca sapta me |ekaiva pañcame tisro dhaivate pañca nau smṙtāḣ ‖ 156 ‖

    ityasya śrutayo ′smābhirdvāviṁśatirudı̄ritāḣ |ekonacatvāriṁśo ′yaṁ melaprastārake smṙtaḣ ‖ 157 ‖

    iti śuddhavarālı̄melaḣ ‖ 15 ‖

    s.ad. jaḣ śuddhars.abhaḣ sādhāran. agāṁdhārasaṁjñakaḣ |varālı̄madhyamaścaiva śuddhau pañcamadhaivatau ‖ 158 ‖

    kākalyakhyanis.ādasścetyetāvatsvarasaṁbhavaḣ |melaḣ pantuvarālyākhyo rāgaśca parikı̄rtitaḣ ‖ 159 ‖

    s.ad. ja ekars.abhe tisra stisro ge madhyame tu s.at. |pañcame tvekikā tisro dhaivate pañca nau smṙtāḣ ‖ 160 ‖

    ityasya śrutayo ′smābhirdvāviṁśatirudāhṙtāḣ |melaprastārake pañcacatvārim. śo ′yamucyate ‖ 161 ‖

    iti pantuvarālı̄melaḣ ‖ 16 ‖

    70

  • s.ad. jaḣ śuddhars.abhaścaiva gāṁdharo′ntaranāmakaḣ |

    varālı̄madhyamaścātha śuddhau pañcamadhaivatau ‖ 162 ‖

    kākalyākhyanis.ādaścetyetatsaptasvaroditaḣ |śuddharāmakriyākhyānarāgamelo ′yamucyate ‖ 163 ‖

    s.ad. ja ekars.abhe tisro gāṁdhāre pañca madhyame |catasraḣ pañcame tvekā dhe tisraḣ pañca nau smṙtāḣ ‖ 164 ‖

    ityasya śrutayo ′smābhirdvāviṁśatirudāhṙtāḣ |bhedo ′yamekapañcāśo melaprastārake smṙtaḣ ‖ 165 ‖

    iti śuddharāmakriyāmelaḣ ‖ 17 ‖

    s.ad. jasvaraśca ris.abhaḣ pañcaśrutisamanvitaḣ |sādhāran. ākhyagāṁdhāro varālı̄madhyamastathā ‖ 166 ‖

    śuddhaśca pañcamaścaiva pañcaśrutikadhaivataḣ |kaiśikyākhyanis.ādaścetyetatsaptasvaroditaḣ ‖ 167 ‖

    melaḣ siṁharave rāge veṅkat.ādhvarikalpite |s.ad. je tisro

    ′tha ris.abhe pañca ge tvekikaiva me | 168 ‖

    s.ad. eva pañcame tvekā dhe pañcaikaiva nau smṙtāḣ |ityasya śrutayaḣ proktā mayā dvāviṁśatiḣ sphut.am | 169 ‖

    71

  • bhedo ′yamas.t.apañcāśo melaprastāra is.yate |

    iti siṁharavamelaḣ ‖ 18 ‖

    s.ad. jasvaraśca ris.abhaḣ pañcaśrutisamanvitaḣ ‖ 170 ‖

    gāṁdhāro ′ntarasaṁjñaśca varālı̄madhyamastathā |śuddhaśca pañcamaḣ pañcaśrutiko dhaivatastathā ‖ 171 ‖

    kākalyākhyanis.ādaśca kalyān. ı̄melake svarāḣ |s.ad. ja ekars.abhe pañca gāṁdhāre tisra eva me ‖ 172 ‖

    catasraḣ pañcame tvekā pañca dhe tisra eva nau |ityasya śrutayo ′smābhirdvāvim. śatirudı̄ritāḣ ‖ 173 ‖

    pañcas.as.t.itamo bhedo melaprastārake smṙtaḣ |

    iti kalyān. ı̄melaḣ ‖ 19 ‖

    asmābhirdarśitā itthaṁ laks.yalaks.an. asam. gatāḣ ‖ 174 ‖

    ekonaviṁśatirmelāḣ saṁprati pracaranti ye |atedānı̄ṁ vicāryante rāmāmātyena laks.itāḣ ‖ 175 ‖

    melaprakaran. e melāḣ svaramelakalānidhau |tathā hi viṁśatiṁ melānāha rāmo vimūd. hadhı̄ḣ ‖ 176 ‖

    72

  • yujyate tatkathaṁ veti tatpṙcchāmo vayaṁ punaḣ |taduktarı̄tyā sāraṅganāt.akedāragaulayoḣ ‖ 177 ‖

    saṁprāptamekamelatvaṁ melā syurviṁśatiḣ katham |nanu viṁśatimelānāṁ madhye pañcadaśasvapi ‖ 178 ‖

    meles.u pañcamelānāmantarbhāvastvayeritaḣ |anyasya punaranyasminnāntarbhāvo bhavis.yati ‖ 179 ‖

    antarākhyānagāṁdhārakākalyākhyanis.ādayoḣ |sthāne pratinidhitvena saṁgṙhyete yadā svarau ‖ 180 ‖

    cyutamadhyamagāṁdhāracyutas.ad. janis. ādakau |tathā viṁśatimelānaṁ madhye pañcadaśasvapi ‖ 181 ‖

    meles.u pañcamelānāmantarbhāvastvayeritaḣ |sāraṅganāt.akedāragaulameladvaye ′pi ca ‖ 182 ‖

    aviśes.en. a bhavatā saṁgrāhyatve sadharmakau |cyutamadhyamagāṁdhāracyutas.ad. janis. ādakau ‖ 183 ‖

    antasya punaranyasminnantarbhāvo bhavettadā |tato viṁśatimeloktivyāghāto ′yaṁ duruttaraḣ ‖ 184 ‖

    melānāṁ viṁśateryāni laks.mān. yuktāni hi tvayā |

    73

  • tāni sarvān. i dṙśyante viruddhānyeva kevalam ‖ 185 ‖

    tatra sthālı̄pulākākhyanyāyena katicitpunaḣ |laks.an. āni pradarśyante rāma yes.veva mohitaḣ ‖ 186 ‖

    na hi tānyatra śakyante dūs.an. āni tvayerite |granthe gan. ayituṁ dos.asahasragrathane mayā ‖ 187 ‖

    tathā hi bhairavı̄rāgaḣ śaṁkarābharan. astathā |gaud. irāgaśca kathitastvayā śrı̄rāgamelajāḣ ‖ 188 ‖

    tatkathaṁ bhairavı̄śuddhadhaivatenānvitā khalu |śaṁkarābharan. o rāgo ′ntaragām. dhāravāṁstathā ‖ 189 ‖

    sakākalı̄nis. ādaśca gaud. ı̄rāgastvayaṁ punaḣ |jāto mālavagaulākhyarāgamelādisaṁsthitaḣ ‖ 190 ‖

    rāgān. āṁ punaretes.āṁ janma śrı̄rāgamelataḣ |kathaṁ vikatthase rāma rāma rāma tava bhramaḣ ‖ 191 ‖

    yaccoktaṁ bhavatā śuddharāmakrı̄rāgamelataḣ |pād. ı̄rāgardradeśyākhyarāgajanma bhavediti ‖ 192 ‖

    taddos.aghātaye rāma rāmasmaran. amātanu |pād. yārdradeśirāgau ca prasiddhau gaulamelajau ‖ 193 ‖

    74

  • yadapyāveditā rāma rāma buddhivirāmatā |deśāks. ı̄mela evais.a kaiśikyākhyanis.ādakam ‖ 194 ‖

    prāpya kannad. agaulaḣ syādgaulasyātimṙs.āvahā |karn. āt.agaulaḣ śrı̄rāgamelodbhavanato na kim ‖ 195 ‖

    yacca kannad. agaulasya mele samupajāyate |ghan. t.ārava iti proktaṁ pātakenāmunā punaḣ ‖ 196 ‖

    satyaṁ na moks.yase rāma rāmasetuṁ gato′pi vā |

    bhairavı̄melasaṁbhūto rāgo ghan. t.āravaḣ khalu ‖ 197 ‖

    yadapyuktaṁ tvayā nādarāmakrı̄rāgamelake |sādhāran. ākhyagāṁdhāraḣ saṁgrāhya iti tatvataḣ ‖ 198 ‖

    apūrvavayakāratvamāvedayati rāma te |nādarāmakriyāmelagām. dhāro ′pyantarābhidhaḣ ‖ 199 ‖

    yaccoktaṁ rı̄tigaulākhyarāgamelasya laks.an. am |śudhāḣ sarigamāḣ pañca pañcaśrutikadhaivataḣ ‖ 200 ‖

    kaiśikyākhyanis.ādaścetyatra rāmakriyastathā |bhairavı̄rāgamelottho rı̄tigaulaḣ prakı̄rtyate ‖ 201 ‖

    śuddhars.abhaśca gāṁdhāraḣ pañcaśrutikadhaivataḣ |

    75

  • yacca kedāragaulākhyarāgamelasya laks.an. e ‖ 202 ‖

    saṁgrāhyaścyutas.ad. jākhyanis.āda iti kalpitam |tatra sthāne ′nu śocami tava rāmābhidhāṁ punaḣ ‖ 203 ‖

    kaiśikyākhyanis.ādo hi mele kedāragaulake |yadapyuktaṁ tvayā rāma hejjujjı̄rāgamelake ‖ 204 ‖

    kākalyākhyanis.ādastu saṁgrāhya iti tatpunaḣ |atitucchaṁ yatastasminmele śuddhanis.ādakaḣ ‖ 205 ‖

    gṙhyate nikhilairlokairvādakairgāyakairapi |yaccoktaṁ bhavatā rāma kāmbhojı̄melalaks.an. am ‖ 206 ‖

    ganı̄ antarakākalyau ridhau pañcaśrutı̄ tathā |śes. āḣ śuddhāśca samapāḣ kāmbhojı̄melake tviti ‖ 207 ‖

    tattāvattava gı̄tajñabahis.kāryatvasādhanam |kāmbhojı̄rāgamelasya kaiśikyākhyanis.ādakaḣ ‖ 208 ‖

    iti no vetti kiṁ vı̄n. āvādināṁ gṙhadāsyapi |tasmādvaikārarāmoktānmelānviśvasya vain. ikaiḣ |

    kāntārakūpe ves.t.avyamuddhṙtya bhujamucyate ‖ 209 ‖

    iti śrı̄madadvaitavidyācāryasāgnicityasarvatomukhātirātra-

    76

  • sāgnicityāptavājapeyayājigovindadı̄ks.ita-

    nāgamāmbikāvaradvitı̄yanandanasya sāgnicityasarvakratuyāji-

    yajñanārāyan. adı̄ks.itāvyavahitānujasyācyuta-

    vijayarāghavabhūpālapreritasya veṅkat.eśvaradı̄ks.itasya

    kṙtau caturdan. dı̄prakāśikāyāṁ

    caturthaṁ melaprakaran. aṁ saṁpūrn. am |

    zzzzzzzzzzzzzzz

    77

  • pañcamaṁ rāgaprakaran. am |

    turyaprakaran. e melāḣ saprapañcamudirı̄tāḣ |atha melodbhavā rāgā laks.syante nātivistaram ‖ 1 ‖

    rañjayanti manāṁsı̄ti rāgāste daśa laks.an. āḣ |bhavanti te mataṅgādyaiḣ prāpitāstāni ca kramāt ‖ 2 ‖

    laks.an. āni daśoktāni laks.yante tāvadāditaḣ |grahāṁśau mandratārau ca nyāsāpanyāsakau tathā ‖ 3 ‖

    atha saṁnyāsavinyāsau bahutvaṁ cālpatā tathā |laks.an. āni daśaitāni rāgān. āṁ munayo

    ′bruvan ‖ 4 ‖

    daśānāmapi caites.āṁ kramāllaks.an. amucyate |yenādau gı̄yate gı̄taṁ svaren. a sa bhaved grahaḣ ‖ 5 ‖

    bahuśo gı̄yate yena svaren. āṁśaḣ sa kathyate |aṁśasvarastvasāveva jı̄vasvara iti smṙtaḣ ‖ 6 ‖

    nı̄caiḣ svaren. a yadgānaṁ sa mandrasvara ucyate |uccaiḣ svaren. a yadgānaṁ sa tārasvara ucyate ‖ 7 ‖

    nyāsasvaraḣ sa kathito yena gı̄taṁ samāpyate |

    78

  • avāntarasamaptiṁ yo rāgasyāpi tanoti saḣ ‖ 8 ‖

    apanyāsaḣ smṙto nyāsastvātyantikasamāptikṙt |iti bhedo bhavennyāsāpanyasasvarayordvayoḣ | 9 ‖

    saṁnyāso nāma gı̄tādyakhan. d. abhāgasamāptikṙt |gı̄takhan. d. ādyāvayavasyānte tis.t.hati sa svarah. ‖ 10 ‖

    vinyāsa etau saṁnyāsavinyāsau bharatādibhiḣ |antarbhūtāvapanyāsasvara eveti kı̄rtitau ‖ 11 ‖

    alaṅghanaṁ tathā ′bhyāso bahutvaṁ dvividhaṁ matam |svarasyāsparśanaṁ